ऋग्वेद - मण्डल 10/ सूक्त 128/ मन्त्र 1
ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम । मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥
स्वर सहित पद पाठमम॑ । अ॒ग्ने॒ । वर्चः॑ । वि॒ऽह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑नाः । त॒न्व॑म् । पु॒षे॒म॒ । मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः । त्वया॑ । अधि॑ऽअक्षेण । पृत॑नाः । ज॒ये॒म॒ ॥
स्वर रहित मन्त्र
ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥
स्वर रहित पद पाठमम । अग्ने । वर्चः । विऽहवेषु । अस्तु । वयम् । त्वा । इन्धानाः । तन्वम् । पुषेम । मह्यम् । नमन्ताम् । प्रऽदिशः । चतस्रः । त्वया । अधिऽअक्षेण । पृतनाः । जयेम ॥ १०.१२८.१
ऋग्वेद - मण्डल » 10; सूक्त » 128; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 15; मन्त्र » 1
अष्टक » 8; अध्याय » 7; वर्ग » 15; मन्त्र » 1
विषय - विश्वेदेव। तेजस्वी पुरुष, अग्रनायक, सेनापति, और राजा के कर्त्तव्य। सेना, प्रजा आदि प्रधान व्यक्ति को चमकावें, उसका मान आदर, सत्कार और शक्ति-वर्धन करें।
भावार्थ -
हे (अग्ने) तेजस्विन् ! स्वयंप्रकाश ! अग्रणी ! सेनापते ! राजन् ! प्रभो ! (वि-हवेषु) संग्रामों और यज्ञों में (मम वर्चः अस्तु) मेरा तेज हो, (त्वा इन्धानाः) तुझे प्रदीप्त करते हुए, तुझे प्रकाशित करते हुए हम (तन्वं) अपने शरीर और विस्तृत राष्ट्र को (पुषेम) पुष्ट करें (मह्यं) मेरे लिये (चतस्रः प्रदिशः नमन्ताम्) चारों दिशाएं झुकें। (त्वया) तुझ (अध्यक्षेण) अध्यक्ष से हम (पृतनाः जयेम) समस्त सेनाओं का विजय करें वा तुझ सेनापति द्वारा हम समस्त सेनाएं वा शत्रुओं का विजय करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्विहव्यः॥ विश्वेदेवा देवताः। छन्द:—१, ३ विराट् त्रिष्टुप्। २, ५, ८ त्रिष्टुप्। ३, ६ निचृत् त्रिष्टुप्। ७ भुरिक् त्रिष्टुप्। ९ पादनिचृज्जगती॥ नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें