ऋग्वेद - मण्डल 10/ सूक्त 144/ मन्त्र 4
ऋषिः - सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः
देवता - इन्द्र:
छन्दः - भुरिग्गायत्री
स्वरः - षड्जः
यं सु॑प॒र्णः प॑रा॒वत॑: श्ये॒नस्य॑ पु॒त्र आभ॑रत् । श॒तच॑क्रं॒ यो॒३॒॑ऽह्यो॑ वर्त॒निः ॥
स्वर सहित पद पाठयम् । सु॒ऽप॒र्णः । प॒रा॒ऽवतः॑ । श्ये॒नस्य॑ । पु॒त्रः । आ । अभ॑रत् । श॒तऽच॑क्रम् । यः । अ॒ह्यः॑ । व॒र्त॒निः ॥
स्वर रहित मन्त्र
यं सुपर्णः परावत: श्येनस्य पुत्र आभरत् । शतचक्रं यो३ऽह्यो वर्तनिः ॥
स्वर रहित पद पाठयम् । सुऽपर्णः । पराऽवतः । श्येनस्य । पुत्रः । आ । अभरत् । शतऽचक्रम् । यः । अह्यः । वर्तनिः ॥ १०.१४४.४
ऋग्वेद - मण्डल » 10; सूक्त » 144; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 2; मन्त्र » 4
विषय - जितेन्द्रिय दीर्घजीवी साधक
भावार्थ -
(श्येनस्य पुत्रः) उत्तम, का अपने इन्द्रिय-सामर्थ्यों की रक्षा करनेवाला, जितेन्द्रिय शिष्य (शत-चक्रं) सौ वर्ष की आयु करने वाले वीर्य रूप (यं) जिस सोम को (आभरत्) धारण करता है और (यः) जो (अह्यः) कभी नाश न होने वाला, (वर्त्तनिः) मार्ग के तुल्य आचरणीय है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः सुपर्णस्तार्क्ष्यपुत्र ऊर्ध्वकृशनो वा यामायनः॥ इन्द्रो देवता॥ छन्दः— १, ३ निचृद्गायत्री। ४ भुरिग्गायत्री। २ आर्ची स्वराड् बृहती। ५ सतोबृहती। ६ निचृत् पंक्तिः॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें