Loading...
ऋग्वेद मण्डल - 10 के सूक्त 149 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 149/ मन्त्र 3
    ऋषिः - अर्चन्हैरण्यस्तुपः देवता - सविता छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना । सु॒प॒र्णो अ॒ङ्ग स॑वि॒तुर्ग॒रुत्मा॒न्पूर्वो॑ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ॥

    स्वर सहित पद पाठ

    प॒श्चा । इ॒दम् । अ॒न्यत् । अ॒भ॒व॒त् । यज॑त्रम् । अम॑र्त्यस्य । भुव॑नस्य । भू॒ना । सु॒ऽप॒र्णः । अ॒ङ्ग । स॒वि॒तुः । ग॒रुत्मा॑न् । पूर्वः॑ । जा॒तः । सः । ऊँ॒ इति॑ । अ॒स्य॒ । अनु॑ । धर्म॑ ॥


    स्वर रहित मन्त्र

    पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य भूना । सुपर्णो अङ्ग सवितुर्गरुत्मान्पूर्वो जातः स उ अस्यानु धर्म ॥

    स्वर रहित पद पाठ

    पश्चा । इदम् । अन्यत् । अभवत् । यजत्रम् । अमर्त्यस्य । भुवनस्य । भूना । सुऽपर्णः । अङ्ग । सवितुः । गरुत्मान् । पूर्वः । जातः । सः । ऊँ इति । अस्य । अनु । धर्म ॥ १०.१४९.३

    ऋग्वेद - मण्डल » 10; सूक्त » 149; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 7; मन्त्र » 3

    भावार्थ -
    उस (अमर्त्यस्य) अविनाशी (भुवनस्य) महान् जगत् के उत्पादक प्रभु के ही (भूना) महान् सामर्थ्य से (पश्चात्) उसके पीछे (इदं अन्यत् यजत्रम् अभवत्) यह सब उससे भिन्न जड़ जगत् परस्पर संयोग से उत्पन्न हुआ है। (अङ्ग) हे विद्वन् ! (सवितुः) ३८ उस महान् जगत्-उत्पादक और जगत् संञ्चालक प्रभु से ही (सु-पर्णः) उत्तम रश्मियों वाला (गरुत्मान्) महान् पिण्ड वाला, बड़ा बलशाली सूर्य (पूर्वः) सबसे पहले, सबसे अधिक पूर्ण (जातः) उत्पन्न हुआ और वह (अस्य धर्म अनु) उसके धर्म अर्थात् धारण सामर्थ्य के अनुरूप सामर्थ्यवान ही होता है।

    ऋषि | देवता | छन्द | स्वर - ऋषिः अर्चन् हैरण्यस्तूपः॥ सविता देवता॥ छन्द:– १, ४ भुरिक् त्रिष्टुप्। २, ५ विराट् त्रिष्टुप्। ३ निचृत् त्रिष्टुप्। पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top