ऋग्वेद - मण्डल 10/ सूक्त 149/ मन्त्र 2
ऋषिः - अर्चन्हैरण्यस्तुपः
देवता - सविता
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
यत्रा॑ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां॑ नपात्सवि॒ता तस्य॑ वेद । अतो॒ भूरत॑ आ॒ उत्थि॑तं॒ रजोऽतो॒ द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥
स्वर सहित पद पाठयत्र॑ । स॒मु॒द्रः । स्क॒भि॒तः । वि । औन॑त् । अपा॑म् । न॒पा॒त् । स॒वि॒ता । तस्य॑ । वे॒द॒ । अतः॑ । भूः । अतः॑ । आः॒ । उत्थि॑तम् । रजः॑ । अतः॑ । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒थे॒ता॒म् ॥
स्वर रहित मन्त्र
यत्रा समुद्रः स्कभितो व्यौनदपां नपात्सविता तस्य वेद । अतो भूरत आ उत्थितं रजोऽतो द्यावापृथिवी अप्रथेताम् ॥
स्वर रहित पद पाठयत्र । समुद्रः । स्कभितः । वि । औनत् । अपाम् । नपात् । सविता । तस्य । वेद । अतः । भूः । अतः । आः । उत्थितम् । रजः । अतः । द्यावापृथिवी इति । अप्रथेताम् ॥ १०.१४९.२
ऋग्वेद - मण्डल » 10; सूक्त » 149; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 7; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 7; मन्त्र » 2
विषय - परमेश्वर से सृष्टि का प्रकट रूप से उत्पन्न होना। उसमें परमेश्वर की सूर्य के साथ तुलना।
भावार्थ -
(यत्र) जिसके आश्रय (समुद्रः) जल बरसाने वाला आकाशस्थ समुद्र के तुल्य महान् मेघ (वि औनत्) भूमि को विशेष रूप से सेंचता है, (अपां नपात्) जलों, प्रकृति के परमाणुओं वा लोकों को थामने वाला (सविता) सूर्य वा प्रभु ही (तस्य वेद) उस महान् शक्ति को जानता, जनाता वा प्राप्त है। (अतः) इससे ही (भूः) यह पृथिवी वा प्रकृति उत्पन्न, व्यक्त होती है (अतः रजः आ उत्थितम्) उससे ही यह समस्त लोक-समूह सर्वत्र चारों ओर उठते हैं। और अतः उससे ही यह (द्यावा पृथिवी) सूर्य या आकाश और भूमि दोनों (अप्रथेताम्) विस्तार को पाते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः अर्चन् हैरण्यस्तूपः॥ सविता देवता॥ छन्द:– १, ४ भुरिक् त्रिष्टुप्। २, ५ विराट् त्रिष्टुप्। ३ निचृत् त्रिष्टुप्। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें