ऋग्वेद - मण्डल 10/ सूक्त 160/ मन्त्र 1
ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च । इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तास॑: ॥
स्वर सहित पद पाठती॒व्रस्य॑ । अ॒भिऽव॑यसः । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒ह । मु॒ञ्च॒ । इन्द्र॑ । मा । त्वा॒ । यज॑मानासः । अ॒न्ये । नि । री॒र॒म॒न् । तुभ्य॑म् । इ॒मे । सु॒तासः॑ ॥
स्वर रहित मन्त्र
तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च । इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतास: ॥
स्वर रहित पद पाठतीव्रस्य । अभिऽवयसः । अस्य । पाहि । सर्वऽरथा । वि । हरी इति । इह । मुञ्च । इन्द्र । मा । त्वा । यजमानासः । अन्ये । नि । रीरमन् । तुभ्यम् । इमे । सुतासः ॥ १०.१६०.१
ऋग्वेद - मण्डल » 10; सूक्त » 160; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 18; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 18; मन्त्र » 1
विषय - इन्द्र।
भावार्थ -
हे (इन्द्र) सेनापते ! हे शत्रुहन्तः ! ऐश्वर्यवन् ! राजन् ! तू (अस्य) इस (तीव्रस्य) अति वेग से जाने वाले (अभि-वयसः) सर्वत्र बलयुक्त सैन्य और सर्व अन्न से सम्पन्न राष्ट्र का (पाहि) पालन कर। (इह) यहां (सर्वरथा हरी) वेग से जाने वाले रथ से संयुक्त, वा समस्त रथों में लगे अश्वों को (वि मुञ्च) खोल दें। (त्वा) तुझे (अन्ये यजमानासः) दूसरे शत्रु लोग नाना ऐश्वर्य देते हुए भी (मा नि रीरमन्) तुझे न लुभालें, (इमे सुतासः तुभ्यम्) ये समस्त उत्पन्न ऐश्वर्य और अधिकार वा अधिकारी जन एवं ऐश्वर्यवान् जन (तुभ्यम्) तेरी ही सेवा के लिये हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः पूरणो वैश्वामित्रः॥ इन्द्रो देवता॥ छन्दः- १, ३ त्रिष्टुप्। २ पादनिचृत् त्रिष्टुप्। ४, ५ विराट् त्रिष्टुप्॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें