साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 183/ मन्त्र 1
ऋषिः - प्राजावान्प्राजापत्यः
देवता - अन्वृचं यजमानयजमानपत्नीहोत्राशिषः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् । इ॒ह प्र॒जामि॒ह र॒यिं ररा॑ण॒: प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥
स्वर सहित पद पाठअप॑श्यम् । त्वा॒ । मन॑सा । चेकि॑तानम् । तप॑सः । जा॒तम् । तप॑सः । विऽभू॑तम् । इ॒ह । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णः । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒म॒ ॥
स्वर रहित मन्त्र
अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् । इह प्रजामिह रयिं रराण: प्र जायस्व प्रजया पुत्रकाम ॥
स्वर रहित पद पाठअपश्यम् । त्वा । मनसा । चेकितानम् । तपसः । जातम् । तपसः । विऽभूतम् । इह । प्रऽजाम् । इह । रयिम् । रराणः । प्र । जायस्व । प्रऽजया । पुत्रऽकाम ॥ १०.१८३.१
ऋग्वेद - मण्डल » 10; सूक्त » 183; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 41; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 41; मन्त्र » 1
विषय - यजमान पत्नी। होत्राशिषः। पुत्र कामना वाले पति और पत्नी के परस्पर उत्तम पुत्र प्राप्ति के आदेश। जाया का स्वरूप।
भावार्थ -
हे पुरुष ! मैं (त्वा) तुझे (मनसा चेकितानं) ज्ञानवान् चित्त से नाना संकल्प-विकल्प करते हुए और ज्ञानवान् होते हुए (अपश्यम्) देखता वा देखती हूं। और तुझे (तपसः जातम्) तप से उत्पन्न और (तपसः वि-भूतम्) तप से व्याप्त, देखता वा देखती हूँ। हे (पुत्र-काम) पुत्र की कामना करने हारे ! युवा पुरुष ! (इह) इस आश्रम में, इस उत्तम नारी वा गृहस्थ में (प्रजां) प्रजा को और (रयिम्) ऐश्वर्य, बल, वीर्य को (रराणः) प्रदान करता हुआ, (प्रजया प्र जायस्व) उत्तम सन्तान के रूप में स्वयं उत्पन्न हो। यह मन्त्र स्त्री द्वारा पुरुष के प्रति वा पुरोहित, गुरु, पिता आदि द्वारा युवा के प्रति अनुज्ञा रूप में है।
टिप्पणी -
एतावानेव पुरुषो यज्जायात्मा प्रजेति ह।
विप्राः प्राहुस्तथा चैतद्यो भर्त्ता सा स्मृताऽङ्गना ॥ मनु० अ० ९। ४५ ॥
पतिर्भार्यां सम्प्रविश्य गर्भो भूत्वेह जायते।
जायायास्तद्धि जायात्वं यदस्यां जायते पुनः। मनु० अ० ९-८ ॥
दूसरे मन्त्र से प्रतीत होता है कि स्त्री का ही पुरुष के प्रति यह वचन है। दूसरे में पुरुष स्त्री से कहता है।
ऋषि | देवता | छन्द | स्वर - ऋषिः प्रजावान्प्राजापत्यः॥ अन्वृचं यजमानपत्नीहोत्रा शिषो देवताः॥ छन्द:-१ त्रिष्टुप्। २, ३ विराट् त्रिष्टुप्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें