Loading...
ऋग्वेद मण्डल - 10 के सूक्त 36 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 36/ मन्त्र 12
    ऋषिः - लुशो धानाकः देवता - विश्वेदेवा: छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ । श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥

    स्वर सहित पद पाठ

    म॒हः । अ॒ग्नेः । स॒म्ऽइ॒धा॒नस्य । शर्म॑णि । अना॑गाः । मि॒त्रे । वरु॑णे । स्व॒स्तये॑ । श्रेष्ठे॑ । स्या॒म॒ । स॒वि॒तुः । सवी॑मनि । तत् । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये । श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवो अद्या वृणीमहे ॥

    स्वर रहित पद पाठ

    महः । अग्नेः । सम्ऽइधानस्य । शर्मणि । अनागाः । मित्रे । वरुणे । स्वस्तये । श्रेष्ठे । स्याम । सवितुः । सवीमनि । तत् । देवानाम् । अवः । अद्य । वृणीमहे ॥ १०.३६.१२

    ऋग्वेद - मण्डल » 10; सूक्त » 36; मन्त्र » 12
    अष्टक » 7; अध्याय » 8; वर्ग » 11; मन्त्र » 2

    भावार्थ -
    (महः) बड़े (समिधानस्य) अच्छी प्रकार से देदीप्यमान उस प्रभु के (शर्मणि) परमानन्दमय सुख में रहें। हम (स्वस्तये) कल्याण को प्राप्त करने के लिये (मित्रे) स्नेहवान्, प्राणों के रक्षक (वरुणे) सर्वश्रेष्ठ प्रभु के अधीन (अनागाः स्याम) पाप, अपराध से रहित होकर रहें। और (सवितुः) सब जगत् के उत्पादक उस प्रभु के (श्रेष्ठे सवीमनि) सर्वश्रेष्ठ शासन में (स्याम) रहें। (देवानां तत् अचः अद्य वृणीमहे) हम विद्वानों का वह ज्ञान, बल, स्नेह प्राप्त करें।

    ऋषि | देवता | छन्द | स्वर - लुशो धानाक ऋषिः॥ विश्वे देवा देवताः॥ छन्द:– १, २, ४, ६–८, ११ निचृज्जगती। ३ विराड् जगती। ५, ९, १० जगती। १२ पादनिचृज्जगती। १३ त्रिष्टुप्। १४ स्वराट् त्रिष्टुप्॥ चतुर्दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top