ऋग्वेद - मण्डल 10/ सूक्त 52/ मन्त्र 2
अ॒हं होता॒ न्य॑सीदं॒ यजी॑या॒न्विश्वे॑ दे॒वा म॒रुतो॑ मा जुनन्ति । अह॑रहरश्वि॒नाध्व॑र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वाम् ॥
स्वर सहित पद पाठअ॒हम् । होता॑ । नि । अ॒सी॒द॒म् । यजी॑यान् । विश्वे॑ । दे॒वाः॒ । म॒रुतः॑ । मा॒ । जु॒न॒न्ति॒ । अहः॑ऽअहः । अ॒श्वि॒ना॒ । आध्व॑र्यवम् । वा॒म् । ब्र॒ह्मा । स॒म्ऽइत् । भ॒व॒ति॒ । सा । आऽहु॑तिः । वा॒म् ॥
स्वर रहित मन्त्र
अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनन्ति । अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम् ॥
स्वर रहित पद पाठअहम् । होता । नि । असीदम् । यजीयान् । विश्वे । देवाः । मरुतः । मा । जुनन्ति । अहःऽअहः । अश्विना । आध्वर्यवम् । वाम् । ब्रह्मा । सम्ऽइत् । भवति । सा । आऽहुतिः । वाम् ॥ १०.५२.२
ऋग्वेद - मण्डल » 10; सूक्त » 52; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 12; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 12; मन्त्र » 2
विषय - ब्रह्मज्ञान के दान और प्रतिग्रह का वर्णन।
भावार्थ -
(अहम्) मैं अल्पशक्ति, अल्पज्ञानी जीव, (होता) ज्ञान और शक्ति का लेने हारा और (यजीयान्) सर्वोत्कृष्ट सत्-संगति करनेहारा होकर (नि असीदम्) स्थिर होकर बैठूं। और (विश्वे देवाः) समस्त देव, ज्ञान को प्रकाशित करने और प्रदान करने वाले (मरुतः) विद्वान् जन (मा जुनन्ति) मुझे प्रेरित या उपदेश करें। हे (अश्विना) दिन रात्रिवत् ज्ञाननिष्ठ और कर्मनिष्ठ पुरुषो ! माता पिता वा हे जितेन्द्रिय गुरु उपदेशक जनो ! (अहरहः) दिन रात ही (वाम् आध्वर्यवम् भवति) आप दोनों का यज्ञ में अध्वर्यु के समान शासन एवं अविनाशी यज्ञ वा ब्रह्मरूप अध्वर-सम्बन्धी ज्ञानोपदेश हो। और (ब्रह्मा सम्-इत् भवति) महान् प्रभु वा चतुर्वेदज्ञ विद्वान् पुरुष होकर ज्ञान को भली प्रकार प्रकाशित करने वाला हो। और तब (वाम् सा आहुतिः) आप दोनों की वह ज्ञान, बल आदि की आहुति अर्थात् ब्रह्मदान सफल हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अग्निः सौचीक ऋषिः। देवा देवताः॥ छन्द:- १ त्रिष्टुप्। २–४ निचृत् त्रिष्टुप्। ५, ६ विराट् त्रिष्टुप्॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें