ऋग्वेद - मण्डल 10/ सूक्त 52/ मन्त्र 6
त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् । औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥
स्वर सहित पद पाठत्रीणि॑ । श॒ता । त्री । स॒हस्रा॑णि । अ॒ग्निम् । त्रिं॒शत् । च॒ । दे॒वाः । नव॑ । च॒ । अ॒स॒प॒र्य॒न् । औक्ष॑न् । घृ॒तैः । अस्तृ॑णन् । ब॒र्हिः । अ॒स्मै॒ । आत् । इत् । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥
स्वर रहित मन्त्र
त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् । औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥
स्वर रहित पद पाठत्रीणि । शता । त्री । सहस्राणि । अग्निम् । त्रिंशत् । च । देवाः । नव । च । असपर्यन् । औक्षन् । घृतैः । अस्तृणन् । बर्हिः । अस्मै । आत् । इत् । होतारम् । नि । असादयन्त ॥ १०.५२.६
ऋग्वेद - मण्डल » 10; सूक्त » 52; मन्त्र » 6
अष्टक » 8; अध्याय » 1; वर्ग » 12; मन्त्र » 6
अष्टक » 8; अध्याय » 1; वर्ग » 12; मन्त्र » 6
विषय - यज्ञ में ३३३० देवों के तुल्य देह में ३३३० शक्तियों की प्राप्ति और यज्ञवत् जीवन यापन।
भावार्थ -
(त्रीणि शता त्री सहस्राणि त्रिंशत् च) ३३३० [ तेतीस हज़ार तीन सौ तीस ] देवगण विजय के इच्छुक वीर (अग्निम्) सर्वाग्रणी की (असपर्यन) सेवा, करते हैं, उसकी सेवा में लगे हैं। वे (अस्मै) इसके लिये (बर्हिः अस्तृणन्) आसनवत् इस लोक प्रजाजन वा संघ को यज्ञ में कुशाओं के समान बिछा देते हैं। और उस अग्रणी को (घृतैः औक्षन्) जलों से अभिषेक करते हैं और (आत् इत्) अनन्तर उस (होतारम्) बल, वीर्य, ऐश्वर्य के ग्रहीता को (नि असादयन्त) नियम पूर्वक स्थापित करते हैं। इसी प्रकार इस बर्हिरूप देह में ३३३० दिव्य शक्तियां आत्मा को प्राप्त हैं जो उसको इस देह में स्थिर किये हैं। इति द्वादशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अग्निः सौचीक ऋषिः। देवा देवताः॥ छन्द:- १ त्रिष्टुप्। २–४ निचृत् त्रिष्टुप्। ५, ६ विराट् त्रिष्टुप्॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें