Loading...
ऋग्वेद मण्डल - 10 के सूक्त 53 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 53/ मन्त्र 1
    ऋषिः - देवाः देवता - अग्निः सौचीकः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यमैच्छा॑म॒ मन॑सा॒ सो॒३॒॑ऽयमागा॑द्य॒ज्ञस्य॑ वि॒द्वान्परु॑षश्चिकि॒त्वान् । स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑या॒न्नि हि षत्स॒दन्त॑र॒: पूर्वो॑ अ॒स्मत् ॥

    स्वर सहित पद पाठ

    यम् । ऐच्छा॑म । मन॑सा । सः । अ॒यम् । आ । अ॒गा॒त् । य॒ज्ञस्य॑ । वि॒द्वान् । परु॑षः । चि॒कि॒त्वान् । सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । नि । हि । स॒त्स॒त् । अन्त॑रः । पूर्वः॑ । अ॒स्मत् ॥


    स्वर रहित मन्त्र

    यमैच्छाम मनसा सो३ऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् । स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तर: पूर्वो अस्मत् ॥

    स्वर रहित पद पाठ

    यम् । ऐच्छाम । मनसा । सः । अयम् । आ । अगात् । यज्ञस्य । विद्वान् । परुषः । चिकित्वान् । सः । नः । यक्षत् । देवऽताता । यजीयान् । नि । हि । सत्सत् । अन्तरः । पूर्वः । अस्मत् ॥ १०.५३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 53; मन्त्र » 1
    अष्टक » 8; अध्याय » 1; वर्ग » 13; मन्त्र » 1

    भावार्थ -
    (मनसा) मन से, वा ज्ञान के कारण हम लोग (यम् एैच्छाम) जिसको चाहते हैं (सः अयम्) वह यह (यज्ञस्य परुषः) यज्ञ के पोरु २ या अंग २ को (चिकित्वान्) जानने वाला (विद्वान्) विद्यावान् पुरुष (आ अगात्) आवे। (देवताता) उत्तम ज्ञान के इच्छुकों के हितार्थ, उनके बीच (यजीयान्) अति पूज्य, ज्ञानप्रद होकर (सः नः यक्षत्) वह हमें ज्ञान प्रदान करे। वह (अन्तरः) हमारा अन्तरतम, प्रिय होकर (पूर्वः) हमसे पूर्व ज्ञानवान्, हमारे ज्ञान का कारण हो। और वह (अस्मत्) हमारे बीच (नि सत्सत्) विराजे।

    ऋषि | देवता | छन्द | स्वर - ऋषिः–१–३, ६, ११ देवाः। ४, ५ अग्नि सौचिकः॥ देवता-१-३, ६–११ अग्निः सौचीकः। ४, ५ देवाः॥ छन्द:– १, ३, ८ त्रिष्टुप् २, ४ त्रिष्टुप्। ५ आर्ची स्वराट् त्रिष्टुप्। ६, ७, ९ निचृज्जगती। १० विराड् जगती। ११ पादनिचृज्जगती॥ एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top