Loading...
ऋग्वेद मण्डल - 10 के सूक्त 53 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 53/ मन्त्र 3
    ऋषिः - देवाः देवता - अग्निः सौचीकः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या॑म् । स आयु॒रागा॑त्सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥

    स्वर सहित पद पाठ

    सा॒ध्वीम् । अ॒कः॒ । दे॒वऽवी॑तिम् । नः॒ । अ॒द्य । य॒ज्ञस्य॑ । जि॒ह्वाम् । अ॒वि॒दा॒म॒ । गुह्या॑म् । सः । आयुः॑ । आ । अ॒गा॒त् । सु॒र॒भिः । वसा॑नः । भ॒द्राम् । अ॒कः॒ । दे॒वऽहू॑तिम् । नः॒ । अ॒द्य ॥


    स्वर रहित मन्त्र

    साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम् । स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य ॥

    स्वर रहित पद पाठ

    साध्वीम् । अकः । देवऽवीतिम् । नः । अद्य । यज्ञस्य । जिह्वाम् । अविदाम । गुह्याम् । सः । आयुः । आ । अगात् । सुरभिः । वसानः । भद्राम् । अकः । देवऽहूतिम् । नः । अद्य ॥ १०.५३.३

    ऋग्वेद - मण्डल » 10; सूक्त » 53; मन्त्र » 3
    अष्टक » 8; अध्याय » 1; वर्ग » 13; मन्त्र » 3

    भावार्थ -
    (अद्य) आज हम लोग (यज्ञस्य) उपास्य प्रभु की (जिह्वाम्) वाणी को (अविदाम) प्राप्त करें, जानें। यह विद्वान् (नः) हमारे को (साध्वीम् देव- वीतिम्) देव, शुभ विद्वान् के प्रकाश, ज्ञान गुणादि की प्राप्ति को (अकः) उत्तम, सफल करता है। (सः) वह (सुरभिः) सुगन्धित यज्ञाग्नि के समान सदाचारयुक्त श्रेष्ठ कर्म करनेहारा (आयुः वसानः) दीर्घ जीवन को धारण करता हुआ (आ अगात्) प्राप्त होता है, वह अवश्य (नः देव-हूतिम्) हमें उत्तम २ विद्वानों, उत्तम उत्तम पदार्थों की प्राप्ति (अकः) करावे।

    ऋषि | देवता | छन्द | स्वर - ऋषिः–१–३, ६, ११ देवाः। ४, ५ अग्नि सौचिकः॥ देवता-१-३, ६–११ अग्निः सौचीकः। ४, ५ देवाः॥ छन्द:– १, ३, ८ त्रिष्टुप् २, ४ त्रिष्टुप्। ५ आर्ची स्वराट् त्रिष्टुप्। ६, ७, ९ निचृज्जगती। १० विराड् जगती। ११ पादनिचृज्जगती॥ एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top