Loading...
ऋग्वेद मण्डल - 10 के सूक्त 53 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 53/ मन्त्र 4
    ऋषिः - अग्निः सौचीकः देवता - देवाः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ अ॒भि दे॒वा असा॑म । ऊर्जा॑द उ॒त य॑ज्ञियास॒: पञ्च॑ जना॒ मम॑ हो॒त्रं जु॑षध्वम् ॥

    स्वर सहित पद पाठ

    तत् । अ॒द्य । वा॒च । प्र॒थ॒मम् । म॒सी॒य॒ । येन॑ । असु॑रान् । अ॒भि । दे॒वाः । असा॑म । ऊर्ज॑ऽअदः । उ॒त । य॒ज्ञि॒या॒सः॒ । पञ्च॑ । ज॒नाः॒ । मम॑ । हो॒त्रम् । जु॒ष॒ध्व॒म् ॥


    स्वर रहित मन्त्र

    तदद्य वाचः प्रथमं मसीय येनासुराँ अभि देवा असाम । ऊर्जाद उत यज्ञियास: पञ्च जना मम होत्रं जुषध्वम् ॥

    स्वर रहित पद पाठ

    तत् । अद्य । वाच । प्रथमम् । मसीय । येन । असुरान् । अभि । देवाः । असाम । ऊर्जऽअदः । उत । यज्ञियासः । पञ्च । जनाः । मम । होत्रम् । जुषध्वम् ॥ १०.५३.४

    ऋग्वेद - मण्डल » 10; सूक्त » 53; मन्त्र » 4
    अष्टक » 8; अध्याय » 1; वर्ग » 13; मन्त्र » 4

    भावार्थ -
    हम लोग (वाचः) वेदवाणी के आश्रय रूप (प्रथमम्) सर्वश्रेष्ठ को (मसीय) मनन द्वारा प्राप्त हों, उसे जानें, (येन) जिससे हम (देवाः) उत्तम विद्वान् जन (असुरान् अभि असाम) केवल प्राणपोषी, विघ्नकारी पुरुषों को पराजित करें। (ऊर्जादः) बलयुक्त अन्न को खाने वाले और (यज्ञियासः) यज्ञ करने योग्य, पूज्य, (पञ्च जनाः) आप पांचों जन (मम होत्रम्) मेरे वचन या हवन, आह्वान वा उपदेश को (जुषध्वम्) सेवन करो।

    ऋषि | देवता | छन्द | स्वर - ऋषिः–१–३, ६, ११ देवाः। ४, ५ अग्नि सौचिकः॥ देवता-१-३, ६–११ अग्निः सौचीकः। ४, ५ देवाः॥ छन्द:– १, ३, ८ त्रिष्टुप् २, ४ त्रिष्टुप्। ५ आर्ची स्वराट् त्रिष्टुप्। ६, ७, ९ निचृज्जगती। १० विराड् जगती। ११ पादनिचृज्जगती॥ एकादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top