Loading...
ऋग्वेद मण्डल - 10 के सूक्त 61 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 61/ मन्त्र 27
    ऋषिः - नाभानेदिष्ठो मानवः देवता - विश्वेदेवा: छन्दः - भुरिगार्चीत्रिष्टुप् स्वरः - धैवतः

    त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोषा॑: । ये वाजाँ॒ अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒ अमू॑राः ॥

    स्वर सहित पद पाठ

    ते । ऊँ॒ इति॑ । सु । नः॒ । म॒हः । य॒ज॒त्राः॒ । भू॒त । दे॒वा॒सः॒ । ऊ॒तये॑ । स॒ऽजोषाः॑ । ये । वाजा॑न् । अन॑यत । वि॒ऽयन्तः॑ । ये । स्थ । नि॒ऽचे॒तारः॑ । अमू॑राः ॥


    स्वर रहित मन्त्र

    त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषा: । ये वाजाँ अनयता वियन्तो ये स्था निचेतारो अमूराः ॥

    स्वर रहित पद पाठ

    ते । ऊँ इति । सु । नः । महः । यजत्राः । भूत । देवासः । ऊतये । सऽजोषाः । ये । वाजान् । अनयत । विऽयन्तः । ये । स्थ । निऽचेतारः । अमूराः ॥ १०.६१.२७

    ऋग्वेद - मण्डल » 10; सूक्त » 61; मन्त्र » 27
    अष्टक » 8; अध्याय » 1; वर्ग » 30; मन्त्र » 7

    भावार्थ -
    हे (यजत्राः) यज्ञशील, (देवासः) विद्वान् जनो ! (ये) जो (सजोषाः) उत्तम ज्ञान के सेवी प्रजा के प्रेमी होकर (वाजान् अनयत) ज्ञान ऐश्वर्यादि प्राप्त कराते हैं और जो (निचेतारः) निश्चय करने में कुशल, (अमूराः) अमूढ, स्वच्छ मति हो वे आप लोग (नः महः सुभूत) हमें सुखकारी और महान् होवो॥ इति त्रिंशो वर्गः॥ इति प्रथमोऽध्यायः।

    ऋषि | देवता | छन्द | स्वर - नाभानेदिष्ठो मानवः। विश्वेदेवा देवताः॥ छन्द:–१, ८–१०, १५, १६, १८,१९, २१ निचृत् त्रिष्टुप्। २, ७, ११, १२, २० विराट् त्रिष्टुप्। ३, २६ आर्ची स्वराट् त्रिष्टुप्। ४, १४, १७, २२, २३, २५ पादनिचृत् त्रिष्टुप्। ५, ६, १३ त्रिष्टुप्। २४, २७ आर्ची भुरिक् त्रिष्टुप्। सप्तविंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top