ऋग्वेद - मण्डल 10/ सूक्त 62/ मन्त्र 1
ऋषिः - नाभानेदिष्ठो मानवः
देवता - विश्वे देवा आङ्गिरसो वा
छन्दः - विराड्जगती
स्वरः - निषादः
ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒ इन्द्र॑स्य स॒ख्यम॑मृत॒त्वमा॑न॒श । तेभ्यो॑ भ॒द्रम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
स्वर सहित पद पाठये । य॒ज्ञेन॑ । दक्षि॑णया । सम्ऽअ॑क्ताः । इन्द्र॑स्य । स॒ख्यम् । अ॒मृत॒ऽत्वम् । आ॒न॒श । तेभ्यः॑ । भ॒द्रम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥
स्वर रहित मन्त्र
ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्वमानश । तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
स्वर रहित पद पाठये । यज्ञेन । दक्षिणया । सम्ऽअक्ताः । इन्द्रस्य । सख्यम् । अमृतऽत्वम् । आनश । तेभ्यः । भद्रम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥ १०.६२.१
ऋग्वेद - मण्डल » 10; सूक्त » 62; मन्त्र » 1
अष्टक » 8; अध्याय » 2; वर्ग » 1; मन्त्र » 1
अष्टक » 8; अध्याय » 2; वर्ग » 1; मन्त्र » 1
विषय - विश्वेदेव और आङ्गिरस गण। ईश्वरोपासना से मोक्ष लाभ। विद्वानों के कल्याण की भावना। विद्वानों का कर्त्तव्य, मनुष्यों पर अनुग्रह करना।
भावार्थ -
(ये) जो (यज्ञेन) यज्ञ से, ईश्वरोपासना से और (दक्षिणया) दक्षिणा वा उत्तम कर्म से (समक्ताः) सुप्रकाशित, विख्यात, और व्यक्त गुणों वाले होकर (इन्द्रस्य) परमेश्वर के (सख्यम्) मित्रभाव, (अमृतत्वम्) मोक्षरूप, अमृत को (आनश) प्राप्त कर लेते हैं। हे (अंगिरसः) ज्ञानवान् तेजस्वी, पुरुषो ! वा प्राणो ! (तेभ्यः) उन के लिये (वः) आप लोगों का (भद्रम्) सर्वसुखकारी कल्याण (अस्तु) हो अथवा—(तेभ्यः वः भद्रम् अस्तु) उनसे आप लोगों को सदा कल्याण प्राप्त हो। हे (सु-मेधसः) उत्तम ज्ञान और बुद्धि वाले जनो ! आप लोग (मानवं) मनुष्यों को (प्रति गृभ्णीत) अपने तईं स्वीकार करो। उन पर अनुग्रह कर उनको अपना शिष्य बना कर उपदेश करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नाभानेदिष्ठो मानव ऋषिः। देवता-१-६ विश्वेदेवाङ्गिरसो वा। ७ विश्वेदेवाः। ८—११ सावर्णेर्दानस्तुतिः॥ छन्द:—१, २ विराड् जगती। ३ पादनिचृज्जगती। ४ निचृज्जगती। ५ अनुष्टुप्। ८, ९ निचृदनुष्टुप्। ६ बृहती। ७ विराट् पङ्क्तिः। १० गायत्री। ११ भुरिक् त्रिष्टुप्॥
इस भाष्य को एडिट करें