Loading...
ऋग्वेद मण्डल - 10 के सूक्त 62 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 62/ मन्त्र 2
    ऋषिः - नाभानेदिष्ठो मानवः देवता - विश्वे देवा आङ्गिरसो वा छन्दः - विराड्जगती स्वरः - निषादः

    य उ॒दाज॑न्पि॒तरो॑ गो॒मयं॒ वस्वृ॒तेनाभि॑न्दन्परिवत्स॒रे व॒लम् । दी॒र्घा॒यु॒त्वम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥

    स्वर सहित पद पाठ

    ये । उ॒त्ऽआज॑न् । पि॒तरः॑ । गो॒ऽमय॑म् । वसु॑ । ऋ॒तेन॑ । अभि॑न्दन् । प॒रि॒ऽव॒त्स॒रे । व॒लम् । दी॒र्घा॒य॒ुऽत्वम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥


    स्वर रहित मन्त्र

    य उदाजन्पितरो गोमयं वस्वृतेनाभिन्दन्परिवत्सरे वलम् । दीर्घायुत्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

    स्वर रहित पद पाठ

    ये । उत्ऽआजन् । पितरः । गोऽमयम् । वसु । ऋतेन । अभिन्दन् । परिऽवत्सरे । वलम् । दीर्घायुऽत्वम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥ १०.६२.२

    ऋग्वेद - मण्डल » 10; सूक्त » 62; मन्त्र » 2
    अष्टक » 8; अध्याय » 2; वर्ग » 1; मन्त्र » 2

    भावार्थ -
    (ये) जो (पितरः) ब्रह्मचर्य व्रत का पालन करने वाले जन (गोमयं वसु) वाङ्मय धन को भूमि के भीतर के सुवर्णादि के धन के समान बनकर (उत् आजन्) उत्तम रीति से प्राप्त करते हैं और (परिवत्सरे) चारों ओर बसने वाले शिष्यों से आवृत सूर्यवत् तेजस्वी आचार्य के अधीन रह कर (ऋतेन) ज्ञानमय तेज से (बलम्) आत्मा को धारने वाले अन्धकार को (अभिन्दन्) छिन्न भिन्न करते हैं। हे (अंगिरसः) ज्ञानवान् तेजस्वी जनो ! उन आप लोगों का (दीर्घायुत्वम् अस्तु) दीर्घ आयु हो। हे (सुमेध संः) उत्तम बुद्धिमान् जनो ! (मानवं प्रति गृभ्णीत) मनुष्य के योग्य ज्ञान का प्रतिग्रहण करो। अथवा आप लोग मनुष्यों को अपने शरण में लो।

    ऋषि | देवता | छन्द | स्वर - नाभानेदिष्ठो मानव ऋषिः। देवता-१-६ विश्वेदेवाङ्गिरसो वा। ७ विश्वेदेवाः। ८—११ सावर्णेर्दानस्तुतिः॥ छन्द:—१, २ विराड् जगती। ३ पादनिचृज्जगती। ४ निचृज्जगती। ५ अनुष्टुप्। ८, ९ निचृदनुष्टुप्। ६ बृहती। ७ विराट् पङ्क्तिः। १० गायत्री। ११ भुरिक् त्रिष्टुप्॥

    इस भाष्य को एडिट करें
    Top