ऋग्वेद - मण्डल 10/ सूक्त 62/ मन्त्र 3
ऋषिः - नाभानेदिष्ठो मानवः
देवता - विश्वे देवा आङ्गिरसो वा
छन्दः - पादनिचृज्ज्गती
स्वरः - निषादः
य ऋ॒तेन॒ सूर्य॒मारो॑हयन्दि॒व्यप्र॑थयन्पृथि॒वीं मा॒तरं॒ वि । सु॒प्र॒जा॒स्त्वम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
स्वर सहित पद पाठये । ऋ॒तेन॑ । सूर्य॑म् । आ । अरो॑हयन् । दि॒वि । अप्र॑थयन् । पृ॒थि॒वीम् । मा॒तर॑म् । वि । सु॒प्र॒जाः॒ऽत्वम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥
स्वर रहित मन्त्र
य ऋतेन सूर्यमारोहयन्दिव्यप्रथयन्पृथिवीं मातरं वि । सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
स्वर रहित पद पाठये । ऋतेन । सूर्यम् । आ । अरोहयन् । दिवि । अप्रथयन् । पृथिवीम् । मातरम् । वि । सुप्रजाःऽत्वम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥ १०.६२.३
ऋग्वेद - मण्डल » 10; सूक्त » 62; मन्त्र » 3
अष्टक » 8; अध्याय » 2; वर्ग » 1; मन्त्र » 3
अष्टक » 8; अध्याय » 2; वर्ग » 1; मन्त्र » 3
विषय - विद्वान् तेजस्वियों का कर्त्तव्य राजा का स्थापन, प्रजा का अभ्युदय, मानवों पर अनुग्रह। पक्षान्तर में—योगाभ्यास का वर्णन।
भावार्थ -
(ये) जो (ऋतेन) सत्य ज्ञान के बल से (दिवि) राजसभा के ऊपर (सूर्यम्) सूर्य के सदृश तेजस्वी पुरुष को (आ अरोहयन्) उन्नत पद पर स्थापित करते हैं और (मातरम्) माता के समान (पृथिवीम्) पृथिवी वासिनी प्रजा को (वि अप्रथयन्) विविध प्रकारों से प्रथित, विस्तृत, समृद्ध एवं व्यापक करते हैं है (अंगिरसः) विद्वान्, तेजस्वी जनो ! (वः सुप्रजास्त्वम् अस्तु) आप लोगों की उत्तम सुखी प्रजाएं हों। हे (सु-मेधसः) उत्तम धारणा और उत्तम शत्रुनाशनी शक्ति सेना के स्वामी जनो ! आप लोग (मानवं प्रतिगृम्णीत) मानव समूह को अपने वश या शरण में लेओ। (२) इसी प्रकार जो (ऋतेन) आत्म बल से (सूर्यं दिवि आ) सूर्य नाम दक्षिण प्राण को ब्रह्माण्ड अर्थात् मूर्धा भाग में चढ़ा लेते हैं और (पृथिवीम् अप्रथयन्) गुदागत अपान को देह में विशेष रूप से व्याप्त कर लेते हैं वे (सुप्रजास्त्वम्) उत्तम प्रजा के पिता और उत्तम ज्ञानवान् होकर मननशील विद्वानों के ज्ञान-तत्त्व वा जीव के आत्मा के स्वरूप को ग्रहण, ज्ञान करते हैं, वे आत्मा तक पहुंचते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नाभानेदिष्ठो मानव ऋषिः। देवता-१-६ विश्वेदेवाङ्गिरसो वा। ७ विश्वेदेवाः। ८—११ सावर्णेर्दानस्तुतिः॥ छन्द:—१, २ विराड् जगती। ३ पादनिचृज्जगती। ४ निचृज्जगती। ५ अनुष्टुप्। ८, ९ निचृदनुष्टुप्। ६ बृहती। ७ विराट् पङ्क्तिः। १० गायत्री। ११ भुरिक् त्रिष्टुप्॥
इस भाष्य को एडिट करें