Loading...
ऋग्वेद मण्डल - 10 के सूक्त 63 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 63/ मन्त्र 1
    ऋषिः - गयः प्लातः देवता - विश्वेदेवा: छन्दः - विराड्जगती स्वरः - निषादः

    प॒रा॒वतो॒ ये दिधि॑षन्त॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः । य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवन्तु नः ॥

    स्वर सहित पद पाठ

    प॒रा॒ऽवतः॑ । ये । दिधि॑षन्ते । आप्य॑म् । मनु॑ऽप्रीतासः । जनि॑म । वि॒वस्व॑तः । य॒यातेः॑ । ये । न॒हु॒ष्य॑स्य । ब॒र्हिषि॑ । दे॒वाः । आस॑ते । ते । अधि॑ । ब्रु॒व॒न्तु॒ । नः॒ ॥


    स्वर रहित मन्त्र

    परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमा विवस्वतः । ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः ॥

    स्वर रहित पद पाठ

    पराऽवतः । ये । दिधिषन्ते । आप्यम् । मनुऽप्रीतासः । जनिम । विवस्वतः । ययातेः । ये । नहुष्यस्य । बर्हिषि । देवाः । आसते । ते । अधि । ब्रुवन्तु । नः ॥ १०.६३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 63; मन्त्र » 1
    अष्टक » 8; अध्याय » 2; वर्ग » 3; मन्त्र » 1

    भावार्थ -
    (ये) जो (मनु-प्रीतासः) मनुष्यों के प्रति प्रेमवान् एवं विचारवान् मनुष्यों को प्रेम करने वाले होकर (परावतः) दूर २ देश से आकर (आप्यम् दिधिषन्ते) बन्धुत्व, वा जलों द्वारा करने योग्य सरकार और प्राप्त जन्म और आप्तजनों के बीच दीक्षादि धारण करते हैं। और जो (विवस्वतः) धन सम्पन्न जनों वा विविध ब्रह्मचारियों के स्वामी गुरु से (जनिषं दिधिषन्ते) उत्तम कोटि का विद्या जन्म, द्विजत्व दीक्षादि धारण करते हैं, और (ययातेः) यत्नशील वा दुष्टों के दमन करने वाले के (बर्हिषि) वृद्धियुक्त आसन, पर (आसते) विराजते हैं (ते देवाः) वे देव, विद्या, ज्ञान धनादि के दाता, और तेजस्वी, ज्ञानप्रकाशक जन (नः अधि ब्रुवन्तु) हमें उपदेश करें और हम पर शासन करें।

    ऋषि | देवता | छन्द | स्वर - गयः प्लात ऋषिः। देवता—१—१४,१७ विश्वेदेवाः। १५, १६ पथ्यास्वस्तिः॥ छन्द:–१, ६, ८, ११—१३ विराड् जगती। १५ जगती त्रिष्टुप् वा। १६ आर्ची स्वराट् त्रिष्टुप्। १७ पादनिचृत् त्रिष्टुप्॥ सप्तदशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top