Loading...
ऋग्वेद मण्डल - 10 के सूक्त 64 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 64/ मन्त्र 2
    ऋषिः - गयः प्लातः देवता - विश्वेदेवा: छन्दः - विराड्जगती स्वरः - निषादः

    क्र॒तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन॑न्ति वे॒नाः प॒तय॒न्त्या दिश॑: । न म॑र्डि॒ता वि॑द्यते अ॒न्य ए॑भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा॑ अयंसत ॥

    स्वर सहित पद पाठ

    ऋ॒तु॒ऽयन्ति॑ । क्रत॑वः । हृ॒त्ऽसु । धी॒तयः॑ । वेन॑न्ति । वे॒नाः । प॒तय॑न्ति । आ । दिशः॑ । न । म॒र्डि॒ता । वि॒द्य॒ते॒ । अ॒न्यः । ए॒भ्यः॒ । दे॒वेषु॑ । मे॒ । अधि॑ । कामाः॑ । अ॒यं॒स॒त॒ ॥


    स्वर रहित मन्त्र

    क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिश: । न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ॥

    स्वर रहित पद पाठ

    ऋतुऽयन्ति । क्रतवः । हृत्ऽसु । धीतयः । वेनन्ति । वेनाः । पतयन्ति । आ । दिशः । न । मर्डिता । विद्यते । अन्यः । एभ्यः । देवेषु । मे । अधि । कामाः । अयंसत ॥ १०.६४.२

    ऋग्वेद - मण्डल » 10; सूक्त » 64; मन्त्र » 2
    अष्टक » 8; अध्याय » 2; वर्ग » 6; मन्त्र » 2

    भावार्थ -
    (हृत्सु धीतयः) हृदयों में विद्यमान, (क्रतवः) हमारे नाना संकल्प या बुद्धियां अथवा (हृत्सु धीतयः) हृदयों में ज्ञान धारण करने वाले (क्रतवः) उत्तम कर्मकुशल जन (क्रतूयन्ति) उत्तम कर्म और ज्ञान का सम्पादन करना चाहा करते हैं। और (वेनाः) तेजस्वी, नाना कामनावान् जन (वेनन्ति) नाना कामनाएं करते हैं। वे (दिशः आ पतयन्ति) नाना दिशाओं में जाते हैं। (एभ्यः), इन उक्त कर्म करने की इच्छा करने वाले फलाकांक्षी जीवों के लिये (अन्यः मर्डिता न विद्यते) और दूसरा कोई दयालु भी नहीं है। (देवेषु अधि) आंख आदि इन्द्रियों, रूप आदि ग्राह्य विषयों, विद्वानों और दिव्य पदार्थों, सूर्य, विद्युदादि के निमित्त ही (मे कामाः) मेरी अभिलाषाएं (अयंसत) बद्ध हो जाती हैं।

    ऋषि | देवता | छन्द | स्वर - गयः प्लातः॥ विश्वेदेवा देवताः॥ छन्द:- १, ४, ५, ९, १०, १३, १५ निचृज्जगती। २, ३, ७, ८, ११ विराड् जगती। ६, १४ जगती। १२ त्रिष्टुप्। १६ निचृत् त्रिष्टुप्। १७ पादनिचृत् त्रिष्टुप्॥ सप्तदशर्चं सुक्तम्॥

    इस भाष्य को एडिट करें
    Top