ऋग्वेद - मण्डल 10/ सूक्त 65/ मन्त्र 4
ऋषिः - वसुकर्णो वासुक्रः
देवता - विश्वेदेवा:
छन्दः - निचृज्जगती
स्वरः - निषादः
स्व॑र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी॑ पृथि॒वीं स्क॑म्भु॒रोज॑सा । पृ॒क्षा इ॑व म॒हय॑न्तः सुरा॒तयो॑ दे॒वाः स्त॑वन्ते॒ मनु॑षाय सू॒रय॑: ॥
स्वर सहित पद पाठस्वः॑ऽनरम् । अ॒न्तरि॑क्षाणि । रो॒च॒ना । द्यावा॒भूमी॒ इति॑ । पृ॒थि॒वीम् । स्क॒म्भुः॒ । ओज॑सा । पृ॒क्षाःऽइ॑व । म॒हय॑न्तः । सु॒ऽरा॒तयः॑ । दे॒वाः । स्त॒व॒न्ते॒ । मनु॑षाय । सू॒रयः॑ ॥
स्वर रहित मन्त्र
स्वर्णरमन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुरोजसा । पृक्षा इव महयन्तः सुरातयो देवाः स्तवन्ते मनुषाय सूरय: ॥
स्वर रहित पद पाठस्वःऽनरम् । अन्तरिक्षाणि । रोचना । द्यावाभूमी इति । पृथिवीम् । स्कम्भुः । ओजसा । पृक्षाःऽइव । महयन्तः । सुऽरातयः । देवाः । स्तवन्ते । मनुषाय । सूरयः ॥ १०.६५.४
ऋग्वेद - मण्डल » 10; सूक्त » 65; मन्त्र » 4
अष्टक » 8; अध्याय » 2; वर्ग » 9; मन्त्र » 4
अष्टक » 8; अध्याय » 2; वर्ग » 9; मन्त्र » 4
विषय - महापुरुषों के कर्त्तव्य।
भावार्थ -
(सु-रातयः) उत्तम शक्ति वाले, उदार, (देवाः) तेजस्वी, दानी, (पृक्षाः इव) अतिस्नेही बन्धुजनों के तुल्य (महयन्तः) नाना सुख प्रदान करते हुए (सूरयः) विद्वान् जन (मनुषाय स्तवन्ते) मनुष्य के हितार्थ उपदेश करते हैं। वे ही (ओजसा) अपने बल पराक्रम से (स्वः-नरम्) तेजस्वी नायक को और (रोचना अन्तरिक्षाणि) रुचिकारक, सर्वप्रिय अन्तःकरणों को, (द्यावा भूमी) सूर्य और भूमिवत् राजा प्रजावर्गों को और (पृथिवीम्) समस्त पृथिवीवत् गृहस्थ को भी (स्कंभुः) थामते हैं, व्यवस्थित करते हैं। (२) विशाल विश्व में सूर्य आदि लोक ही परस्पर अपने बलों से सूर्यों, अन्तरिक्षस्थ वायुओं, आकाश और भूमि आदि को थामते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसुकर्णो वासुक्रः॥ विश्वेदेवा देवताः॥ छन्द:– १, ४, ६, १०, १२, १३ निचृज्जगती। ३, ७, ९ विराड् जगती। ५, ८, ११ जगती। १४ त्रिष्टुप्। १५ विराट् त्रिष्टुप्॥
इस भाष्य को एडिट करें