ऋग्वेद - मण्डल 10/ सूक्त 68/ मन्त्र 12
इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति । बृह॒स्पति॒: स हि गोभि॒: सो अश्वै॒: स वी॒रेभि॒: स नृभि॑र्नो॒ वयो॑ धात् ॥
स्वर सहित पद पाठइ॒दम् । अ॒क॒र्म॒ । नमः॑ । अ॒भ्रि॒याय॑ । यः । पू॒र्वीः । अनु॑ । आ॒ऽनोन॑वीति । बृह॒स्पतिः॑ । सः । हि । गोभिः॑ । सः । अश्वः॑ । सः । वी॒रेभिः॑ । सः । नृऽभिः॑ । नः॒ । वयः॑ । धा॒त् ॥
स्वर रहित मन्त्र
इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति । बृहस्पति: स हि गोभि: सो अश्वै: स वीरेभि: स नृभिर्नो वयो धात् ॥
स्वर रहित पद पाठइदम् । अकर्म । नमः । अभ्रियाय । यः । पूर्वीः । अनु । आऽनोनवीति । बृहस्पतिः । सः । हि । गोभिः । सः । अश्वः । सः । वीरेभिः । सः । नृऽभिः । नः । वयः । धात् ॥ १०.६८.१२
ऋग्वेद - मण्डल » 10; सूक्त » 68; मन्त्र » 12
अष्टक » 8; अध्याय » 2; वर्ग » 18; मन्त्र » 6
अष्टक » 8; अध्याय » 2; वर्ग » 18; मन्त्र » 6
विषय - उपदेष्टा गुरु के कर्त्तव्य।
भावार्थ -
जो विद्वान् (पूर्वीः) पूर्व आचार्यों की ज्ञान से पूर्ण और सनातन से विद्यमान वाणियों का (अनु आनोनवाति) एक के बाद एक परम्परा से शिष्यों को अभिमुख बैठा कर उपदेश करता है। (अभ्रियाय) मेघ के तुल्य इस प्रकार उदारता से गंभीरतापूर्वक उपदेश के लिये (नमः अकर्म) हम नमस्कार, अन्नादि सत्कार करें। (सः) हमारे बीच में वह (गोभिः अश्वभिः वीरेभिः) गौओं से, अश्वों से और वीरों से, (सः नृभिः) वह अन्य नायकों वा मनुष्यों द्वारा (नः वयः धात्) हम में बल और शक्ति प्रदान करे॥ इत्यष्टादशो वर्गः॥ इति पञ्चमोऽनुवाकः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अयास्य ऋषिः॥ बृहस्पतिर्देवता। छन्दः— १, १२ विराट् त्रिष्टुप्। २, ८—११ त्रिष्टुप्। ३–७ निचृत् त्रिष्टुप्॥ द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें