ऋग्वेद - मण्डल 10/ सूक्त 77/ मन्त्र 6
ऋषिः - स्यूमरश्मिर्भार्गवः
देवता - मरूतः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्व॑: । वि॒दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेष॑: सनु॒तर्यु॑योत ॥
स्वर सहित पद पाठप्र । यत् । वह॑ध्वे । म॒रु॒तः॒ । प॒रा॒कात् । यू॒यम् । म॒हः । स॒म्ऽवर॑णस्य । वस्वः॑ । वि॒दा॒नासः॑ । व॒स॒वः॒ । राध्य॑स्य । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒त॒ ॥
स्वर रहित मन्त्र
प्र यद्वहध्वे मरुतः पराकाद्यूयं महः संवरणस्य वस्व: । विदानासो वसवो राध्यस्याराच्चिद्द्वेष: सनुतर्युयोत ॥
स्वर रहित पद पाठप्र । यत् । वहध्वे । मरुतः । पराकात् । यूयम् । महः । सम्ऽवरणस्य । वस्वः । विदानासः । वसवः । राध्यस्य । आरात् । चित् । द्वेषः । सनुतः । युयोत ॥ १०.७७.६
ऋग्वेद - मण्डल » 10; सूक्त » 77; मन्त्र » 6
अष्टक » 8; अध्याय » 3; वर्ग » 11; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 11; मन्त्र » 1
विषय - वीरों और वैश्य वर्गों को धन की प्राप्ति का उपदेश।
भावार्थ -
हे (मरुतः) विद्वानो, वीरों वा वैश्य वर्ग के जनो ! (यत्) जिस कारण (पराकात्) दूर देश से और (आरात् चित्) समीप से भी (यूयम्) आप लोग (सं-वरणस्य) उत्तम रीति से प्राप्त करने योग्य, सब के मन को प्रिय लगने वाले (राध्यस्य) सर्व-कर्म-साधक, सबको इष्ट, (महः वस्वः) बड़े भारी धन को (वि-दानासः) प्राप्त करते रहते हैं। और इसलिये हे (वसवः) राष्ट्र के बसाने वालो ! आप लोग (सनुतः) छुपे, अप्रत्यक्ष (द्वेषः) अप्रीति कारण को भी (युयोत) दूर करो जिससे तुम्हारे धन-संग्रह के कार्य में विघ्न न पड़े।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - स्यूमरश्मिर्भार्गवः॥ मरुतो देवता॥ छन्द:– १, ३ निचृत् त्रिष्टुप्। २, ४ त्रिष्टुप्। ६—८ विराट् त्रिष्टुप्। ५ पादनिचृज्जगती। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें