ऋग्वेद - मण्डल 10/ सूक्त 77/ मन्त्र 7
ऋषिः - स्यूमरश्मिर्भार्गवः
देवता - मरूतः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् । रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ॥
स्वर सहित पद पाठयः । उ॒त्ऽऋचि॑ । य॒ज्ञे । अ॒ध्व॒रे॒ऽस्थाः । म॒रुत्ऽभ्यः॑ । न । मानु॑षः । ददा॑शत् । रे॒वत् । सः । वयः॑ । द॒ध॒ते॒ । सु॒ऽवीर॑म् । सः । दे॒वाना॑म् । अपि॑ । गो॒ऽपी॒थे । अ॒स्तु॒ ॥
स्वर रहित मन्त्र
य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् । रेवत्स वयो दधते सुवीरं स देवानामपि गोपीथे अस्तु ॥
स्वर रहित पद पाठयः । उत्ऽऋचि । यज्ञे । अध्वरेऽस्थाः । मरुत्ऽभ्यः । न । मानुषः । ददाशत् । रेवत् । सः । वयः । दधते । सुऽवीरम् । सः । देवानाम् । अपि । गोऽपीथे । अस्तु ॥ १०.७७.७
ऋग्वेद - मण्डल » 10; सूक्त » 77; मन्त्र » 7
अष्टक » 8; अध्याय » 3; वर्ग » 11; मन्त्र » 2
अष्टक » 8; अध्याय » 3; वर्ग » 11; मन्त्र » 2
विषय - दानशील उदार पुरुष को उत्तम लाभ और उत्तम मान-पद प्राप्ति।
भावार्थ -
(यः) जो (अध्वरे) यज्ञ, वा प्रजापालक के सर्वश्रेष्ठ पद पर विराज कर (उद्-ऋचि यज्ञे) अन्तिम ऋचा तक पूर्ण होने वाले यज्ञ की समाप्ति पर (मरुद्भ्यः रेवत् न मानुषः) विद्वान् यज्ञकर्त्ता जनों को धन सम्पन्न पुरुष के तुल्य (ददाशत्) दान-दक्षिणा आदि उदारता से प्रदान करता है, (सः) वह (सु-वीरं) उत्तम पुत्रों, वीरों सहित (वयः दधते) दीर्घ आयु और बल को धारण करता है। (सः) वह (देवानाम् अपि) विद्वानों और अनेक मनुष्यों के भी (गो-पीथे) रक्षा के पद पर (अस्तु) हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - स्यूमरश्मिर्भार्गवः॥ मरुतो देवता॥ छन्द:– १, ३ निचृत् त्रिष्टुप्। २, ४ त्रिष्टुप्। ६—८ विराट् त्रिष्टुप्। ५ पादनिचृज्जगती। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें