ऋग्वेद - मण्डल 10/ सूक्त 77/ मन्त्र 8
ऋषिः - स्यूमरश्मिर्भार्गवः
देवता - मरूतः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः । ते नो॑ऽवन्तु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ॥
स्वर सहित पद पाठते । हि । य॒ज्ञेषु॑ । य॒ज्ञिया॑सः । ऊमाः॑ । आ॒दि॒त्येन॑ । नाम्ना॑ । शम्ऽभ॑विष्ठाः । ते । नः॒ । अ॒व॒न्तु॒ । र॒थ॒ऽतूः । म॒नी॒षाम् । म॒हः । च॒ । याम॑न् । अ॒ध्व॒रे । च॒का॒नाः ॥
स्वर रहित मन्त्र
ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः । ते नोऽवन्तु रथतूर्मनीषां महश्च यामन्नध्वरे चकानाः ॥
स्वर रहित पद पाठते । हि । यज्ञेषु । यज्ञियासः । ऊमाः । आदित्येन । नाम्ना । शम्ऽभविष्ठाः । ते । नः । अवन्तु । रथऽतूः । मनीषाम् । महः । च । यामन् । अध्वरे । चकानाः ॥ १०.७७.८
ऋग्वेद - मण्डल » 10; सूक्त » 77; मन्त्र » 8
अष्टक » 8; अध्याय » 3; वर्ग » 11; मन्त्र » 3
अष्टक » 8; अध्याय » 3; वर्ग » 11; मन्त्र » 3
विषय - रक्षक, सर्वशान्तिदायक आदित्य विद्वान् तेजस्वियों के कर्त्तव्य।
भावार्थ -
(ते) वे (हि) निश्चय से (यज्ञेषु) यज्ञों, सत्संगों और देवपूजन, अध्ययन, अध्यापन आदि कार्यों में (यज्ञियासः) यज्ञ, सत्संग, पूजा-सत्कार आदि कार्यों के योग्य जन (ऊमाः) सब के रक्षक, सर्वस्नेही, दुष्टों के नाशक, (शं-भविष्ठाः) सबके लिये सुख कल्याण की भावना करने वाले, (आदित्येन नाम्ना) आदित्य नाम से कहने योग्य हैं। अथवा वे (आदित्येन) अदिति, आकाश, और अदिति पृथिवी के (नाम्ना) जल वा अन्न से (शं-भविष्ठाः) सब को शान्ति सुख देने वाले अथवा (आदित्येन नाम्ना) अदिति, माता पिता के तुल्य रूप से सबको सुख देने वाले हों। वे (अध्वरे यामन्) हिंसा से रहित मार्ग वा नियन्त्रण-व्यवस्था में (महः) महान् पद, यश और ऐश्वर्य आदि। (चकानाः) चाहते हुए, (रथ-तूः) रथ वेग से जाने वाले होकर (नः मनीषाम् अवन्तु) हमारे मन की कामना को चाहें, उसको पूर्ण करें। इत्येकादशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - स्यूमरश्मिर्भार्गवः॥ मरुतो देवता॥ छन्द:– १, ३ निचृत् त्रिष्टुप्। २, ४ त्रिष्टुप्। ६—८ विराट् त्रिष्टुप्। ५ पादनिचृज्जगती। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें