ऋग्वेद - मण्डल 10/ सूक्त 83/ मन्त्र 5
अ॒भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः । तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ॥
स्वर सहित पद पाठअ॒भा॒गः । सन् । अप॑ । परा॑ऽइतः । अ॒स्मि॒ । तव॑ । क्रत्वा॑ । त॒वि॒षस्य॑ । प्र॒चे॒त॒ इति॑ प्रऽचेतः । तम् । त्वा॒ । म॒न्यो॒ इति॑ । अ॒क्र॒तुः । जि॒ही॒ळ॒ । अ॒हम् । स्वा । त॒नूः । ब॒ल॒ऽदेया॑य । मा॒ । आ । इ॒हि॒ ॥
स्वर रहित मन्त्र
अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि ॥
स्वर रहित पद पाठअभागः । सन् । अप । पराऽइतः । अस्मि । तव । क्रत्वा । तविषस्य । प्रचेत इति प्रऽचेतः । तम् । त्वा । मन्यो इति । अक्रतुः । जिहीळ । अहम् । स्वा । तनूः । बलऽदेयाय । मा । आ । इहि ॥ १०.८३.५
ऋग्वेद - मण्डल » 10; सूक्त » 83; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 18; मन्त्र » 5
अष्टक » 8; अध्याय » 3; वर्ग » 18; मन्त्र » 5
विषय - परम ज्ञानी, प्रभु स्वामी के प्रति विरही भक्त की विरहवेदना-युक्त विनय भाव।
भावार्थ -
हे (मन्यो) ज्ञानवन् ! हे तेजस्विन् ! जगत् के प्रभो ! मैं (अभागः सन्) भाग्यहीन, सेवनीय, परम भजनीय तेरे से रहित होकर (परा इतः) दूर चला गया हूं और (अप अस्मि) तुझ से जुदा होगया हूँ। और हे (प्रचेतः) महान् चित्तवाले ! अति उदार ! हे (प्रचेतः) सर्वोत्कृष्ट ज्ञान वाले ! प्रभो ! (तविषस्य) महान्, बलशाली तेरे (क्रत्वा) उपदेश किये ज्ञान और कर्म से भी मैं (अप अस्मि) दूर हूं (अहम्) मैं कर्मभ्रष्ट,ज्ञानभ्रष्ट,पथभ्रष्ट होकर (अक्रतुः) ज्ञान और कर्म से हीन होकर ही, (जिहीडे) तेरा अनादर करता हूं, तुझे अपने पर क्रोधित करता हूं, तेरी उपेक्षा करता हूँ। तेरी सेवा में ढीला हूं। (अहम्) (स्वा तनूः) स्वयं अपने देहमात्र निःसहाय अकेला हूं। तू (बलदेयाय) बल प्रदान करने के लिये (मा आ इहि) मुझे प्राप्त हो। (२) इसी प्रकार परमेश्वर से परम अनुगृहीत मुक्तिमार्ग का पात्र आत्मा भी प्रभु से यही प्रार्थना करता है। हे प्रभो ! मैं (अभागः) सेवनीय लौकिक देहादि भोग्य पदार्थों से रहित हो (परा इतः) दूर, परम स्थान में प्राप्त (अप अस्मि) सब बन्धनों से पृथक्, असंग हूँ। (तविषस्य तव क्रत्वा) बलशाली तेरे ही ज्ञान से मैं ऐसा हूं। अब (अक्रतुः) कर्मरहित होकर (तम् त्वा जिहीळे) तेरी भक्ति करता हूं, तेरी उपासना करता हूं। यह मैं (स्वा तनूः) केवल आत्मा रूप ही हूं। (बलदेयाय) बल देने के लिये मुझे तू प्राप्त हो।
टिप्पणी -
जिहीळे हिल भावकरणे,तुदादिः॥
ऋषि | देवता | छन्द | स्वर - मन्युस्तापसः॥ मन्युर्देवता। छन्दः- १ विराड् जगती। २ त्रिष्टुप्। ३, ६ विराट् त्रिष्टुप्। ४ पादनिचृत् त्रिष्टुप्। ५, ७ निचृत् त्रिष्टुप्॥ सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें