ऋग्वेद - मण्डल 10/ सूक्त 83/ मन्त्र 6
अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः । मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यूँ॑रु॒त बो॑ध्या॒पेः ॥
स्वर सहित पद पाठअ॒यम् । ते॒ । अ॒स्मि॒ । उप॑ । मा॒ । आ । इ॒हि॒ । अ॒र्वाङ् । प्र॒ती॒ची॒नः । स॒हु॒रे॒ । वि॒श्व॒ऽधा॒यः॒ । मन्यो॒ इति॑ । व॒ज्रि॒न् । अ॒भि । माम् । आ । व॒वृ॒त्स्व॒ । हना॑व । दस्यू॑न् । उ॒त । बो॒धि॒ । आ॒पेः ॥
स्वर रहित मन्त्र
अयं ते अस्म्युप मेह्यर्वाङ्प्रतीचीनः सहुरे विश्वधायः । मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यूँरुत बोध्यापेः ॥
स्वर रहित पद पाठअयम् । ते । अस्मि । उप । मा । आ । इहि । अर्वाङ् । प्रतीचीनः । सहुरे । विश्वऽधायः । मन्यो इति । वज्रिन् । अभि । माम् । आ । ववृत्स्व । हनाव । दस्यून् । उत । बोधि । आपेः ॥ १०.८३.६
ऋग्वेद - मण्डल » 10; सूक्त » 83; मन्त्र » 6
अष्टक » 8; अध्याय » 3; वर्ग » 18; मन्त्र » 6
अष्टक » 8; अध्याय » 3; वर्ग » 18; मन्त्र » 6
विषय - सर्वदण्डक, सर्वपोषक, सर्वपालक प्रभु के प्रति भक्त का ममत्व।
भावार्थ -
हे (मन्यो) ज्ञानवन् ! हे विश्व के जानने हारे ! हे (सहुरे) सब के अपराधों को क्षमा अर्थात् सहन करने हारे ! हे (विश्व-धायः) समस्त विश्व को धारण करने, दुग्ध पिलाकर सब को पुष्ट करने वाले ! हे (वज्रिन्) बल-वीर्य शालिन् ! प्रभो ! (अयम् ते अस्मि) मैं यह तेरा ही हूं। (अर्वाक् मा इहि) तू मेरे सन्मुख आ, मुझे प्राप्त हो। तू (प्रतीचीनः) मुझ से पराङ्मुख होगया है, प्रभो ! (माम् अभि आववृत्स्व) मेरे प्रति और मेरे समक्ष, तू ही तू विद्यमान हो। हम दोनों मिलकर (दस्यून् हनाव) दुष्ट, नाशकारी बाह्य और भीतरी शत्रुओं का नाश करें। (उत) और तू (आपेः बोधि) अपने इस बन्धू का भी कुछ ध्यान रख।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मन्युस्तापसः॥ मन्युर्देवता। छन्दः- १ विराड् जगती। २ त्रिष्टुप्। ३, ६ विराट् त्रिष्टुप्। ४ पादनिचृत् त्रिष्टुप्। ५, ७ निचृत् त्रिष्टुप्॥ सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें