Loading...
ऋग्वेद मण्डल - 10 के सूक्त 89 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 89/ मन्त्र 18
    ऋषिः - रेणुः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥

    स्वर सहित पद पाठ

    शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥


    स्वर रहित मन्त्र

    शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

    स्वर रहित पद पाठ

    शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ । शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥ १०.८९.१८

    ऋग्वेद - मण्डल » 10; सूक्त » 89; मन्त्र » 18
    अष्टक » 8; अध्याय » 4; वर्ग » 16; मन्त्र » 8

    भावार्थ -
    हम लोग उस (मघवानम्) समस्त सुखदायक, पवित्र ऐश्वर्यों के स्वामी, (शुनं) महान् सुखस्वरूप, (इन्द्रम्) समस्त ऐश्वर्य के देने वाले, (वाज-सातौ नृ-तमम्) ऐश्वर्यों और ज्ञानों के देने में सब से श्रेष्ठ, नेता, (ऊतये) रक्षा के कार्य में (उग्रम्) सब से अधिक बलवान्, (शृण्वन्तं) भक्तों की सुनने वाले, (समत्सु) युद्धों में (वृत्राणि घ्नन्तम्) समस्त विघ्नों को नाश करने वाले और (धनानां सं-जितम्) समस्त ऐश्वर्यों का विजय करने वाले, उस प्रभु के (अस्मिन् भरे) इस समस्त पालनीय विश्व में, युद्ध में राजा के तुल्य सर्वोपरि जानकर (हुवेम) पुकारते हैं। इति षोडशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - ऋषि रेणुः॥ देवता—१–४, ६–१८ इन्द्रः। ५ इन्द्रासोमौ॥ छन्द:- १, ४, ६, ७, ११, १२, १५, १८ त्रिष्टुप्। २ आर्ची त्रिष्टुप्। ३, ५, ९, १०, १४, १६, १७ निचृत् त्रिष्टुप्। ८ पादनिचृत् त्रिष्टुप्। १३ आर्ची स्वराट् त्रिष्टुप्॥ अष्टादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top