Loading...
ऋग्वेद मण्डल - 10 के सूक्त 89 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 89/ मन्त्र 4
    ऋषिः - रेणुः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् । यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ॥

    स्वर सहित पद पाठ

    इन्द्रा॑य । गिरः॑ । अनि॑शितऽसर्गाः । अ॒पः । प्र । ई॒र॒य॒म् । सग॑रस्य । बु॒ध्नात् । यः । अक्षे॑णऽइव । च॒क्रिया॑ । शची॑भिः । विष्व॑क् । त॒स्तम्भ॑ । पृ॒थि॒वीम् । उ॒त । द्याम् ॥


    स्वर रहित मन्त्र

    इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् । यो अक्षेणेव चक्रिया शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥

    स्वर रहित पद पाठ

    इन्द्राय । गिरः । अनिशितऽसर्गाः । अपः । प्र । ईरयम् । सगरस्य । बुध्नात् । यः । अक्षेणऽइव । चक्रिया । शचीभिः । विष्वक् । तस्तम्भ । पृथिवीम् । उत । द्याम् ॥ १०.८९.४

    ऋग्वेद - मण्डल » 10; सूक्त » 89; मन्त्र » 4
    अष्टक » 8; अध्याय » 4; वर्ग » 14; मन्त्र » 4

    भावार्थ -
    जो परमेश्वर (सगरस्य बुध्नात्) महान् आकाश के प्रदेश से (अनिशित- सर्गाः) अनल्प सृष्टि रचने वाले (अपः) जलों के तुल्य प्रकृति के परमाणुओं को और जीवों को वा लोकों को (प्रेरयम्) ऐसे प्रेरित करता है, जैसे (अक्षेण इव चक्रिया) अक्ष-दण्ड के बल से चक्र को चलाया जाता है। और (यः) जो (शचीभिः) अपनी अनेक शक्तियों से (पृथिवीम् विश्वक् तस्तम्भ) पृथिवी को सब ओर से थामे है (उत यः द्यां तस्तम्भ) और जो आकाश वा सूर्य को सब प्रकार से थामे है।

    ऋषि | देवता | छन्द | स्वर - ऋषि रेणुः॥ देवता—१–४, ६–१८ इन्द्रः। ५ इन्द्रासोमौ॥ छन्द:- १, ४, ६, ७, ११, १२, १५, १८ त्रिष्टुप्। २ आर्ची त्रिष्टुप्। ३, ५, ९, १०, १४, १६, १७ निचृत् त्रिष्टुप्। ८ पादनिचृत् त्रिष्टुप्। १३ आर्ची स्वराट् त्रिष्टुप्॥ अष्टादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top