ऋग्वेद - मण्डल 10/ सूक्त 90/ मन्त्र 2
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥
स्वर सहित पद पाठपुरु॑षः । ए॒व । इ॒दम् । सर्व॑म् । यत् । भू॒तम् । यत् । च॒ । भव्य॑म् । उ॒त । अ॒मृ॒त॒ऽत्वस्य॑ । ईशा॑नः । यत् । अन्ने॑न । अ॒ति॒ऽरोह॑ति ॥
स्वर रहित मन्त्र
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
स्वर रहित पद पाठपुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च । भव्यम् । उत । अमृतऽत्वस्य । ईशानः । यत् । अन्नेन । अतिऽरोहति ॥ १०.९०.२
ऋग्वेद - मण्डल » 10; सूक्त » 90; मन्त्र » 2
अष्टक » 8; अध्याय » 4; वर्ग » 17; मन्त्र » 2
अष्टक » 8; अध्याय » 4; वर्ग » 17; मन्त्र » 2
विषय - सर्वोपरि सर्वकारण पुरुष परमेश्वर
भावार्थ -
(पुरुषः एव इदं सर्वम्) यह सब कुछ वह पुरुष ही है (यद् भूतं यत् च भव्यम्) ये जो भूत अर्थात् उत्पन्न और जो भव्य अर्थात् आगे भी उत्पन्न होने वाले कार्य और कारण हैं। (उत) और वह (अमृतत्वस्य ईशानः) अमृतस्वरूप मोक्ष का स्वामी है, (यत्) जो (अन्नेन) अन्न से (अति रोहति) सर्वोपरि है। वही समस्त प्राणियों के अन्न अर्थात् भोग्य कर्मफल का स्वामी होकर उन सब पर वश किये हुए है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्नारायणः॥ पुरुषो देवता॥ छन्दः–१–३, ७, १०, १२, निचृदनुष्टुप्। ४–६, ९, १४, १५ अनुष्टुप्। ८, ११ विराडनुष्टुप्। १६ विराट् त्रिष्टुप्॥
इस भाष्य को एडिट करें