ऋग्वेद - मण्डल 10/ सूक्त 90/ मन्त्र 3
ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः । पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
स्वर सहित पद पाठए॒तावा॑न् । अ॒स्य॒ । म॒हि॒मा । अतः॑ । ज्याया॑न् । च॒ । पुरु॑षः । पादः॑ । अ॒स्य॒ । विश्वा॑ । भू॒तानि॑ । त्रि॒ऽपात् । अ॒स्य॒ । अ॒मृत॑म् । दि॒वि ॥
स्वर रहित मन्त्र
एतावानस्य महिमातो ज्यायाँश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥
स्वर रहित पद पाठएतावान् । अस्य । महिमा । अतः । ज्यायान् । च । पुरुषः । पादः । अस्य । विश्वा । भूतानि । त्रिऽपात् । अस्य । अमृतम् । दिवि ॥ १०.९०.३
ऋग्वेद - मण्डल » 10; सूक्त » 90; मन्त्र » 3
अष्टक » 8; अध्याय » 4; वर्ग » 17; मन्त्र » 3
अष्टक » 8; अध्याय » 4; वर्ग » 17; मन्त्र » 3
विषय - सबसे महान् अविनाशी प्रभु।
भावार्थ -
(अस्य महिमा एतावान्) इस जगत् का महान् सामर्थ्य इतना है पर (पूरुषः) वह सर्वशक्तिमान् इस जगत् में व्यापक प्रभु (अतः ज्यायान्) इससे कहीं बड़ा है। (विश्वा भूतानि) समस्त उत्पन्न पदार्थ इस के (पादः) एक चरणवत् हैं। (अस्य त्रिपात्) इस के तीन चरण (दिवि) प्रकाशमय स्वरूप में (अमृतं) अविनाशी अमृत रूप हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्नारायणः॥ पुरुषो देवता॥ छन्दः–१–३, ७, १०, १२, निचृदनुष्टुप्। ४–६, ९, १४, १५ अनुष्टुप्। ८, ११ विराडनुष्टुप्। १६ विराट् त्रिष्टुप्॥
इस भाष्य को एडिट करें