Loading...
ऋग्वेद मण्डल - 10 के सूक्त 94 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 94/ मन्त्र 1
    ऋषिः - अर्बुदः काद्रवेयः सर्पः देवता - ग्रावाणः छन्दः - विराड्जगती स्वरः - निषादः

    प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः । यद॑द्रयः पर्वताः सा॒कमा॒शव॒: श्लोकं॒ घोषं॒ भर॒थेन्द्रा॑य सो॒मिन॑: ॥

    स्वर सहित पद पाठ

    प्र । ए॒ते । व॒द॒न्तु॒ । प्र । व॒यम् । व॒दा॒म॒ । ग्राव॑ऽभ्यः । वाच॑म् । व॒द॒त॒ । वद॑त्ऽभ्यः । यत् । अ॒द्र॒यः॒ । प॒र्व॒ताः॒ । सा॒कम् । आ॒शवः॒ । श्लोक॑म् । घोष॑म् । भर॑थ । इन्द्रा॑य । सो॒मिनः॑ ॥


    स्वर रहित मन्त्र

    प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः । यदद्रयः पर्वताः साकमाशव: श्लोकं घोषं भरथेन्द्राय सोमिन: ॥

    स्वर रहित पद पाठ

    प्र । एते । वदन्तु । प्र । वयम् । वदाम । ग्रावऽभ्यः । वाचम् । वदत । वदत्ऽभ्यः । यत् । अद्रयः । पर्वताः । साकम् । आशवः । श्लोकम् । घोषम् । भरथ । इन्द्राय । सोमिनः ॥ १०.९४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 94; मन्त्र » 1
    अष्टक » 8; अध्याय » 4; वर्ग » 29; मन्त्र » 1

    भावार्थ -
    (एते) ये विद्वान् पुरुष (प्र वदन्तु) उत्तम २ उपदेश करें, और (वयम्) हम मी (ग्रावभ्यः) उत्तम विद्वानों की (वाचम्) वाणी को (प्र वदाम) उत्तम रीति से अन्यों को उपदेश करें, हे विद्वान् लोगो ! आप भी (वदद्भ्यः) भाषण करने वालों के लाभार्थ (वाचं वदत) उत्तम वाणी बोलो। (यत्) जब (अद्रयः) आदर योग्य (पर्वताः) मेघ तुल्य प्रजा शिष्यादि के पोषक, (आशवः) वेगवान्, बलवान्, (सोमिनः) वीर्यवान्, वा सोम, पुत्र शिष्यादि के गुरु जन, (साकम्) एक साथ (इन्द्राय) तत्त्वदर्शी गुरु वा प्रभु के (श्लोकं) वेदमय उपदेश को (भरथ) प्राप्त करो और अन्यों तक पहुंचाओ।

    ऋषि | देवता | छन्द | स्वर - ऋषिरर्बुदः काद्रवेयः सपः॥ ग्रावाणो देवता॥ छन्द:- १, ३, ४, १८, १३ विराड् जगती। २, ६, १२ जगती त्रिष्टुप्। ८,९ आर्चीस्वराड् जगती। ५, ७ निचृत् त्रिष्टुप्। १४ त्रिष्टुप्। चतुर्दशर्चं सूक्तम॥

    इस भाष्य को एडिट करें
    Top