ऋग्वेद - मण्डल 10/ सूक्त 98/ मन्त्र 1
ऋषिः - देवापिरार्ष्टिषेणः
देवता - देवाः
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा । आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥
स्वर सहित पद पाठबृह॑स्पते । प्रति॑ । मे॒ । दे॒वता॑म् । इ॒हि॒ । मि॒त्रः । वा॒ । यत् । वरु॑णः । वा॒ । अ॒सि॒ । पू॒षा । आ॒दि॒त्यैः । वा॒ । यत् । वसु॑ऽभिः । म॒रुत्वा॑न् । सः । प॒र्जन्य॑म् । शम्ऽत॑नवे । वृ॒ष॒य॒ ॥
स्वर रहित मन्त्र
बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा । आदित्यैर्वा यद्वसुभिर्मरुत्वान्त्स पर्जन्यं शंतनवे वृषाय ॥
स्वर रहित पद पाठबृहस्पते । प्रति । मे । देवताम् । इहि । मित्रः । वा । यत् । वरुणः । वा । असि । पूषा । आदित्यैः । वा । यत् । वसुऽभिः । मरुत्वान् । सः । पर्जन्यम् । शम्ऽतनवे । वृषय ॥ १०.९८.१
ऋग्वेद - मण्डल » 10; सूक्त » 98; मन्त्र » 1
अष्टक » 8; अध्याय » 5; वर्ग » 12; मन्त्र » 1
अष्टक » 8; अध्याय » 5; वर्ग » 12; मन्त्र » 1
विषय - देवगण। विद्वान् राजा, स्वामी, प्रभु आदि के सूर्यवत् कर्त्तव्य वर्णन।
भावार्थ -
हे (बृहस्पते) वेदवाणी के पालक ! हे बड़ी भारी शक्ति के स्वामिन्! विद्वन् ! राजन् ! प्रभो ! तू (मित्रः वा) मित्र है और (वरुणः वा असि) वरण करने योग्य श्रेष्ठ दुःखों का निवारक भी है। (वा पूषा असि) और तू जगत् का सूर्य, वायु वा पृथिवी, वा मेघ की तरह से पोषण करने वाला भी है। तू (आदित्यैः) पृथ्वी पर से जलों के लेने वाले वा सूर्य से उत्पन्न किरणों वा १२ मासों के तुल्य आदान-प्रतिदान करने वाले वा तेजस्वी जनों से और (वसुभिः) सबको वसाने वाले जनों से (मरुत्वान्) वीरों, मनुष्यों का स्वामी है। (सः) वह तू (शं-तनवे) शान्ति विस्तार करने वाले राजा के लिये वा शान्ति से विस्तृत होने वाले राज्य-सुख के लिये (वर्षय) नाना सुखों की वृष्टि करा।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिर्देवापिरार्ष्टिषेणः। देवा देवताः॥ छन्द:- १, ७ भुरिक् त्रिष्टुप्। २, ६, ८, ११, १२ निचृत् त्रिष्टुप्। ३, ५ त्रिष्टुप्। ९ पादनिचृत् त्रिष्टुप्। ४, १० विराट् त्रिष्टुप्॥ द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें