ऋग्वेद - मण्डल 10/ सूक्त 97/ मन्त्र 23
ऋषिः - भिषगाथर्वणः
देवता - औषधीस्तुतिः
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सो॒३॒॑ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥
स्वर सहित पद पाठत्वम् । उ॒त्ऽत॒मा । अ॒सि॒ । ओ॒ष॒धे॒ । तव॑ । वृ॒क्षाः । उप॑स्तयः । उप॑स्तिः । अ॒स्तु॒ । सः । अ॒स्माक॑म् । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥
स्वर रहित मन्त्र
त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः । उपस्तिरस्तु सो३ऽस्माकं यो अस्माँ अभिदासति ॥
स्वर रहित पद पाठत्वम् । उत्ऽतमा । असि । ओषधे । तव । वृक्षाः । उपस्तयः । उपस्तिः । अस्तु । सः । अस्माकम् । यः । अस्मान् । अभिऽदासति ॥ १०.९७.२३
ऋग्वेद - मण्डल » 10; सूक्त » 97; मन्त्र » 23
अष्टक » 8; अध्याय » 5; वर्ग » 11; मन्त्र » 8
अष्टक » 8; अध्याय » 5; वर्ग » 11; मन्त्र » 8
विषय - उत्तम ओषधियों के ज्ञान और संग्रह में उद्योग करने का उपदेश।
भावार्थ -
(ओषधे) ओषधे (त्वम् उत्तमा असि) तू उत्तम है। (वृक्षाः तव उपस्तयः) नाना वृक्ष तेरे समीप हैं। (यः अस्मान् अभि दासति) जो हमें नाश करे, जो हमारा शत्रु है (सः अस्माकं उपस्तिः अस्तु) वह हमारे पास, हमारे वश होकर रहे। इत्येकादशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—१—२३ भिषगाथर्वणः। देवता—ओषधीस्तुतिः॥ छन्दः –१, २, ४—७, ११, १७ अनुष्टुप्। ३, ९, १२, २२, २३ निचृदनुष्टुप् ॥ ८, १०, १३—१६, १८—२१ विराडनुष्टुप्॥ त्रयोविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें