Loading...
ऋग्वेद मण्डल - 10 के सूक्त 97 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 97/ मन्त्र 22
    ऋषिः - भिषगाथर्वणः देवता - औषधीस्तुतिः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    ओष॑धय॒: सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ॥

    स्वर सहित पद पाठ

    ओष॑धयः । सम् । व॒द॒न्ते॒ । सोमे॑न । स॒ह । राज्ञा॑ । यस्मै॑ । कृ॒णोति॑ । ब्रा॒ह्म॒णः । तम् । रा॒ज॒न् । पा॒र॒या॒म॒सि॒ ॥


    स्वर रहित मन्त्र

    ओषधय: सं वदन्ते सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥

    स्वर रहित पद पाठ

    ओषधयः । सम् । वदन्ते । सोमेन । सह । राज्ञा । यस्मै । कृणोति । ब्राह्मणः । तम् । राजन् । पारयामसि ॥ १०.९७.२२

    ऋग्वेद - मण्डल » 10; सूक्त » 97; मन्त्र » 22
    अष्टक » 8; अध्याय » 5; वर्ग » 11; मन्त्र » 7

    भावार्थ -
    (ओषधयः सोमेन राज्ञा) ओषधियां राजा सोम अर्थात् मुख्य सोमलता के साथ (सं वदन्ते) संवाद करती हैं, उसके गुणों के समान गुण रखती हैं और मानों कहती हैं (यस्मै कृणोति ब्राह्मणः) वेदज्ञ विद्वान् जिस के लिये हमारा प्रयोग करता है हे (राजन्) राजन् ! हम (तं पारयामसि) उसको पूर्ण, तृप्त और संकट से पार कर देती हैं।

    ऋषि | देवता | छन्द | स्वर - ऋषिः—१—२३ भिषगाथर्वणः। देवता—ओषधीस्तुतिः॥ छन्दः –१, २, ४—७, ११, १७ अनुष्टुप्। ३, ९, १२, २२, २३ निचृदनुष्टुप् ॥ ८, १०, १३—१६, १८—२१ विराडनुष्टुप्॥ त्रयोविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top