Loading...
ऋग्वेद मण्डल - 10 के सूक्त 97 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 97/ मन्त्र 23
    ऋषिः - भिषगाथर्वणः देवता - औषधीस्तुतिः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सो॒३॒॑ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥

    स्वर सहित पद पाठ

    त्वम् । उ॒त्ऽत॒मा । अ॒सि॒ । ओ॒ष॒धे॒ । तव॑ । वृ॒क्षाः । उप॑स्तयः । उप॑स्तिः । अ॒स्तु॒ । सः । अ॒स्माक॑म् । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥


    स्वर रहित मन्त्र

    त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः । उपस्तिरस्तु सो३ऽस्माकं यो अस्माँ अभिदासति ॥

    स्वर रहित पद पाठ

    त्वम् । उत्ऽतमा । असि । ओषधे । तव । वृक्षाः । उपस्तयः । उपस्तिः । अस्तु । सः । अस्माकम् । यः । अस्मान् । अभिऽदासति ॥ १०.९७.२३

    ऋग्वेद - मण्डल » 10; सूक्त » 97; मन्त्र » 23
    अष्टक » 8; अध्याय » 5; वर्ग » 11; मन्त्र » 8
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (ओषधे) हे ओषधे ! (त्वम्) तू (उत्तमा-असि) श्रेष्ठ है (वृक्षाः) वृक्ष (तव) तेरे (उपस्तयः) उपाश्रय-सहारारूप हैं (सः) वह विद्वान् भिषक् (अस्माकम्) हमारा (उपस्तिः) आश्रयदाता सङ्गी (अस्तु) हो, (यः) जो (अस्मान्) हमें (अभिदासति) सुख देता है ॥२३॥

    भावार्थ

    लतारूप ओषधियों के वृक्ष सहारे हैं, जिनके ऊपर लताएँ चढ़ती हैं और फैलती हैं, ऐसे ही रोगियों का सहारा वैद्य होता है, जिसके सहारे वे स्वस्थ होते हैं और पुष्ट होते हैं ॥२३॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (ओषधे त्वम्-उत्तमा-असि) हे ओषधे ! त्वं श्रेष्ठाऽसि (वृक्षाः-तव-उपस्तयः) वृक्षाः बृहत्तरवस्तव खलूपाश्रयदातारः “उपपूर्वात् स्त्यै सङ्घाते” [भ्वादि०] “धातोरौणादिकः क्विप् सम्प्रसारणं च” (सः-अस्माकम्-उपस्तिः अस्तु) स विद्वान् भिषक् खल्वस्माकमुपाश्रयदाता सङ्गो भवतु (यः-अस्मान्-अभिदासति) योऽस्मान् स्वास्थ्यसुखमभिददाति “दासति दानकर्मा” [निघ० ३।२०] ॥२३॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    O herb, O medicine, you are the best, most efficacious. The trees such as peepal and banyan are your auxiliaries, they are solid concentrations, next to you, of medical properties diffused all over. May all that helps us with health and comfort be our ally. May all that harms us, such as disease, be under our control.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    वृक्ष वेलींचे आधार असतात. त्या वृक्षावर फैलावतात, तसेच रोगी जनांचे आधार वैद्य असतात. त्यामुळेच रोगी स्वस्थ पुष्ट होतात. ॥२३॥

    इस भाष्य को एडिट करें
    Top