Loading...
ऋग्वेद मण्डल - 10 के सूक्त 98 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 98/ मन्त्र 2
    ऋषिः - देवापिरार्ष्टिषेणः देवता - देवाः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वान्त्वद्दे॑वापे अ॒भि माम॑गच्छत् । प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ॥

    स्वर सहित पद पाठ

    आ । दे॒वः । दू॒तः । अ॒जि॒रः । चि॒कि॒त्वान् । त्वत् । दे॒व॒ऽआ॒पे॒ । अ॒भि । माम् । अ॒ग॒च्छ॒त् । प्र॒ती॒ची॒नः । प्रति॑ । माम् । आ । व॒वृ॒त्स्व॒ । दधा॑मि । ते॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् ॥


    स्वर रहित मन्त्र

    आ देवो दूतो अजिरश्चिकित्वान्त्वद्देवापे अभि मामगच्छत् । प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतीं वाचमासन् ॥

    स्वर रहित पद पाठ

    आ । देवः । दूतः । अजिरः । चिकित्वान् । त्वत् । देवऽआपे । अभि । माम् । अगच्छत् । प्रतीचीनः । प्रति । माम् । आ । ववृत्स्व । दधामि । ते । द्युऽमतीम् । वाचम् । आसन् ॥ १०.९८.२

    ऋग्वेद - मण्डल » 10; सूक्त » 98; मन्त्र » 2
    अष्टक » 8; अध्याय » 5; वर्ग » 12; मन्त्र » 2

    भावार्थ -
    हे (देवापे) प्रभु के बन्धु ! सब सुखों के देने वाले प्रभु को वा विद्वानों को प्राप्त करने हारे उपासक ! (स्वत्) तेरी ओर से, तेरा जो (देवः) प्रकाशयुक्त (दूतः) संतप्त, (अजिरः) नित्य, (चिकित्वान्) ज्ञानवान् आत्मा है। वह (माम् अभि गच्छत्) सब ओर से हट कर मेरी तरफ हो। और तू (प्रतीचीनः) सब बाह्य विषयों से विमुख होकर (माम् प्रति आववृत्स्व) मेरे प्रति ही लौट आ। (ते आसन्) तेरे मुख में मैं (द्यु मतीम् वाचम् आ दधामि) तेजस्विनी, भावपूर्ण, बलवती वाणी को प्रदान करता हूं। आधिदैविक में—बृहस्पति सूर्य, देवापि जल है, अजिर दूत वायु है। जल उठ कर सूर्य के प्रति जाता है, मेघ रूप होकर द्युमती वाक् अर्थात् विद्युत् रूप से गर्जना रूप वाणी को धारण करता है।

    ऋषि | देवता | छन्द | स्वर - ऋषिर्देवापिरार्ष्टिषेणः। देवा देवताः॥ छन्द:- १, ७ भुरिक् त्रिष्टुप्। २, ६, ८, ११, १२ निचृत् त्रिष्टुप्। ३, ५ त्रिष्टुप्। ९ पादनिचृत् त्रिष्टुप्। ४, १० विराट् त्रिष्टुप्॥ द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top