Loading...
ऋग्वेद मण्डल - 2 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 11/ मन्त्र 21
    ऋषिः - गृत्समदः शौनकः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑। शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥

    स्वर सहित पद पाठ

    नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । जरि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ । शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥


    स्वर रहित मन्त्र

    नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी। शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः॥

    स्वर रहित पद पाठ

    नूनम्। सा। ते। प्रति। वरम्। जरित्रे। दुहीयत्। इन्द्र। दक्षिणा। मघोनी। शिक्ष। स्तोतृऽभ्यः। मा। अति। धक्। भगः। नः। बृहत्। वदेम। विदथे। सुऽवीराः॥

    ऋग्वेद - मण्डल » 2; सूक्त » 11; मन्त्र » 21
    अष्टक » 2; अध्याय » 6; वर्ग » 6; मन्त्र » 6

    भावार्थ -
    हे ( इन्द्र ) ऐश्वर्यवन् ! ( सा ) वह ( ते ) तेरी ( दक्षिणा ) बल और उत्साह उत्पन्न करने वाली ( मघोनी ) प्रभात वेला, उषा के समान अति ऐश्वर्यवती, प्रकाशमयी होकर ( जरित्रे ) स्तुति कर्ता पुरुष को ( वरं ) श्रेष्ठ ज्ञान ( प्रति दुहीयत् ) प्रत्यक्ष में प्रदान करती है । हे परमेश्वर ! तथा हे ऐश्वर्यवन् ! तू (नः) हमारे बीच में विद्यमान (भगः) ऐश्वर्यवान् होकर ( स्तोतृम्यः ) स्तुति करने वाले, विद्वान् उपदेशकों को ( शिक्ष ) दान दे । और ( मा अति धक् ) उनको अतिक्रमण कर अपमानित करके संतप्त, दुःखित मत कर । हम लोग ( सुवीराः ) उत्तम वीर्यवान् होकर ( विदथे ) ज्ञान प्राप्त कराने के लिये ( बृहद् ) बहुत उत्तम एवं बड़े ज्ञान वेद का ( वदेम) उपदेश करें । इति सप्तमो वर्गः ॥ इति प्रथमोऽनुवाकः ॥

    ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषि: ॥ इन्द्रो देवता ॥ छन्दः– १, ८, १०, १३, १०, २० पङ्क्तिः। २,९ भुरिक् पङ्क्तिः । ३, ४, ११, १२, १४, १८ निचृत् पङ्क्तिः । ७ विराट् पङ्क्तिः । ५, १६, १७ स्वराड् बृहती भुरिक् बृहती १५ बृहती । २१ त्रिष्टुप ॥ एकविंशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top