Loading...
ऋग्वेद मण्डल - 2 के सूक्त 28 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 28/ मन्त्र 10
    ऋषिः - कूर्मो गार्त्समदो गृत्समदो वा देवता - वरुणः छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    यो मे॑ राज॒न्युज्यो॑ वा॒ सखा॑ वा॒ स्वप्ने॑ भ॒यं भी॒रवे॒ मह्य॒माह॑। स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको॑ वा॒ त्वं तस्मा॑द्वरुण पाह्य॒स्मान्॥

    स्वर सहित पद पाठ

    यः । मे॒ । रा॒ज॒न् । युज्यः॑ । वा॒ । सखा॑ । वा॒ । स्वप्ने॑ । भ॒यम् । भी॒रवे॑ । मह्य॑म् । आह॑ । स्ते॒नः । वा॒ । यः । दिप्स॑ति । नः॒ । वृकः॑ । वा॒ । त्वम् । तस्मा॑त् । व॒रु॒ण॒ । पा॒हि॒ । अ॒स्मान् ॥


    स्वर रहित मन्त्र

    यो मे राजन्युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह। स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान्॥

    स्वर रहित पद पाठ

    यः। मे। राजन्। युज्यः। वा। सखा। वा। स्वप्ने। भयम्। भीरवे। मह्यम्। आह। स्तेनः। वा। यः। दिप्सति। नः। वृकः। वा। त्वम्। तस्मात्। वरुण। पाहि। अस्मान्॥

    ऋग्वेद - मण्डल » 2; सूक्त » 28; मन्त्र » 10
    अष्टक » 2; अध्याय » 7; वर्ग » 10; मन्त्र » 5

    भावार्थ -
    हे ( राजन् ) राजन् ! ( यः ) जो ( मे ) मेरा ( युज्यः ) सहयोगी या ( सखा वा ) मित्र होकर ( मह्यं भीरवे ) मुझ भीरु पुरुष को ( स्वप्ने ) सोते समय में ( भयम् ) भय ( आह ) बतलावे ( वा ) या ( याः ) जो ( स्तेनः ) चोर या ( वृकः ) डाकू हो ( नः ) हम प्रजाजन को ( दिप्सति ) मारता, पीड़ित करता है हे ( वरुण ) दुष्टनिवारक राजन् ! ( त्वं ) तू (तस्मात् ) उस भयकारी साथी, मित्र, चोर या डाकू से ( अस्मान् पाहि ) हमें बचा। प्रजा में मित्र या साथी तथा चोर डाकू भी सोते समय एक दूसरे पर आक्रमण करते हैं, राजा उस समय पहरे का प्रबन्ध करे ।

    ऋषि | देवता | छन्द | स्वर - कूर्मो गार्त्समदो वा ऋषिः॥ वरुणो देवता॥ छन्द:— १, ३, ६, ४ निचृत् त्रिष्टुप् । ५, ७,११ त्रिष्टुप्। ८ विराट् त्रिष्टुप् । ९ भुरिक् त्रिष्टुप् । २, १० भुरिक् पङ्क्तिः ॥ एकादशर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top