ऋग्वेद - मण्डल 2/ सूक्त 28/ मन्त्र 11
ऋषिः - कूर्मो गार्त्समदो गृत्समदो वा
देवता - वरुणः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः। मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥
स्वर सहित पद पाठमा । अ॒हम् । म॒घोनः । व॒रु॒ण॒ । प्रि॒यस्य॑ । भू॒रि॒ऽदाव्नः॑ । आ । वि॒द॒म् । शून॑म् । आ॒पेः । मा । रा॒यः । रा॒जन् । सु॒ऽयमा॑त् । अव॑ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥
स्वर रहित मन्त्र
माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः। मा रायो राजन्त्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः॥
स्वर रहित पद पाठमा। अहम्। मघोनः। वरुण। प्रियस्य। भूरिऽदाव्नः। आ। विदम्। शूनम्। आपेः। मा। रायः। राजन्। सुऽयमात्। अव। स्थाम्। बृहत्। वदेम। विदथे। सुऽवीराः॥
ऋग्वेद - मण्डल » 2; सूक्त » 28; मन्त्र » 11
अष्टक » 2; अध्याय » 7; वर्ग » 10; मन्त्र » 6
अष्टक » 2; अध्याय » 7; वर्ग » 10; मन्त्र » 6
विषय - प्रभु से रक्षादि की प्रार्थना ।
भावार्थ -
व्याख्या देखो सू० २७। मं० १७॥ हे वरुण ! राजन् ! हम तेरी बड़ी बड़ाई, तब करें यदि मैं प्रजाजन बड़े से बड़े प्रिय धन के दानी और अपने बन्धु जन के सुख सम्पदा को स्पर्द्धा से न हरूं, और उत्तम संयम अर्थात धर्मोपार्जित धन से भी मैं कभी वञ्चित न रहूं । इत्येकादशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कूर्मो गार्त्समदो वा ऋषिः॥ वरुणो देवता॥ छन्द:— १, ३, ६, ४ निचृत् त्रिष्टुप् । ५, ७,११ त्रिष्टुप्। ८ विराट् त्रिष्टुप् । ९ भुरिक् त्रिष्टुप् । २, १० भुरिक् पङ्क्तिः ॥ एकादशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें