ऋग्वेद - मण्डल 2/ सूक्त 38/ मन्त्र 9
न यस्येन्द्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम॑र्य॒मा न मि॒नन्ति॑ रु॒द्रः। नारा॑तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो॑भिः॥
स्वर सहित पद पाठन । यस्य॑ । इन्द्रः॑ । वरु॑णः । न । मि॒त्रः । व्र॒तम् । अ॒र्य॒मा । न । मि॒नन्ति॑ । रु॒द्रः । न । अरा॑तयः । तम् । इ॒दम् । स्व॒स्ति । हु॒वे । दे॒वम् । स॒वि॒तार॑म् । नमः॑ऽभिः ॥
स्वर रहित मन्त्र
न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः। नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः॥
स्वर रहित पद पाठन। यस्य। इन्द्रः। वरुणः। न। मित्रः। व्रतम्। अर्यमा। न। मिनन्ति। रुद्रः। न। अरातयः। तम्। इदम्। स्वस्ति। हुवे। देवम्। सवितारम्। नमःऽभिः॥
ऋग्वेद - मण्डल » 2; सूक्त » 38; मन्त्र » 9
अष्टक » 2; अध्याय » 8; वर्ग » 3; मन्त्र » 4
अष्टक » 2; अध्याय » 8; वर्ग » 3; मन्त्र » 4
विषय - परमेश्वर की उपासना का उपदेश ।
भावार्थ -
( यस्य ) जिसके ( व्रतम् ) नियम-व्यवस्था और कर्म को ( न इन्द्रः ) न विद्युत्, ( वरुणः ) और जल, मेघ, समुद्र, ( न मित्रः ) और न वायु, प्राणगण, और ( अर्यमा ) सबकी नियामक शक्ति सूर्य या धारक वायु और ( न रुद्रः ) न जीवगण और ( न अरातयः ) न शत्रुगण, परस्पर विरोधी शक्ति ही ( मिनन्ति ) तोड़ सकते हैं ( तम् ) उस ( इदं ) इस साक्षात् ( सवितारं ) सर्वोत्पादक, सर्वप्रेरक ( देवं ) सर्वप्रकाशक परमेश्वर वा राजा को हम ( नमोभिः ) नमस्कारों से ( स्वस्ति ) अपने कल्याण के लिये ( हुवे ) प्रार्थना करें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषिः॥ सविता देवता ॥ छन्दः– १, ५ निचृत् त्रिष्टुप् । २ त्रिष्टुप् ३, ४, ६, १०, ११ विराट् त्रिष्टुप् । ७,८ स्वराट् पङ्क्तिः ९ भुरिक् पङ्क्तिः ॥ एका दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें