Loading...
ऋग्वेद मण्डल - 2 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 41/ मन्त्र 21
    ऋषिः - गृत्समदः शौनकः देवता - द्यावापृथिव्यौ हविर्धाने वा छन्दः - गायत्री स्वरः - षड्जः

    आ वा॑मु॒पस्थ॑मद्रुहा दे॒वाः सी॑दन्तु य॒ज्ञियाः॑। इ॒हाद्य सोम॑पीतये॥

    स्वर सहित पद पाठ

    आ । वा॒म् । उ॒पऽस्थ॑म् । अ॒द्रु॒हा॒ । दे॒वाः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ । इ॒ह । अ॒द्य । सोम॑ऽपीतये ॥


    स्वर रहित मन्त्र

    आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः। इहाद्य सोमपीतये॥

    स्वर रहित पद पाठ

    आ। वाम्। उपऽस्थम्। अद्रुहा। देवाः। सीदन्तु। यज्ञियाः। इह। अद्य। सोमऽपीतये॥

    ऋग्वेद - मण्डल » 2; सूक्त » 41; मन्त्र » 21
    अष्टक » 2; अध्याय » 8; वर्ग » 10; मन्त्र » 6

    भावार्थ -
    हे उत्तम स्त्री पुरुषो ! ( वाम् ) आप दोनों के ( उपस्थम् ) समीप ही आपकी उपस्थिति या गृह में ( अद्रुहाः ) परस्पर द्रोह न करने वाले ( यज्ञियाः ) यज्ञ, परस्पर सत्संग में विराजने वाले वा ‘यज्ञ’ सर्वोपास्य प्रभु परमेश्वर के उपासक वा ‘यज्ञ’ विद्यादि दान करने में कुशल पुरुष ( इह ) सब स्थान में ( सोम-पीतये ) ओषधि अन्न और ऐश्वर्य के पान या उपभोग करने के लिये ( आ सीदन्तु ) आदर पूर्वक विराजें। इति दशमो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषिः ॥ १, २ वायुः । ३ इन्द्रवायू । ४–६ मित्रावरुणौ । ७–९ अश्विनौ । १०–१२ इन्द्रः । १३–१५ विश्वेदेवाः । १६–१८ सरस्वती । १६–२० द्यावापृथिव्यौ हविर्भाने वा देवता ॥ छन्दः-१, ३, ४, ६, १०, ११, १३ ,१५ ,१९ ,२० ,२१ गायत्री । २,५ ,९ , १२, १४ निचृत् गायत्री । ७ त्रिपाद् गायत्री । ८ विराड् गायत्री । १६ अनुष्टुप् । १७ उष्णिक् । १८ बृहती ॥ एकविंशत्यृचं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top