ऋग्वेद - मण्डल 2/ सूक्त 41/ मन्त्र 20
ऋषिः - गृत्समदः शौनकः
देवता - द्यावापृथिव्यौ हविर्धाने वा
छन्दः - गायत्री
स्वरः - षड्जः
द्यावा॑ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म्। य॒ज्ञं दे॒वेषु॑ यच्छताम्॥
स्वर सहित पद पाठद्यावा॑ । नः॒ । पृ॒थि॒वी इति॑ । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृश॑म् । य॒ज्ञम् । दे॒वेषु॑ । य॒च्छ॒ता॒म् ॥
स्वर रहित मन्त्र
द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम्। यज्ञं देवेषु यच्छताम्॥
स्वर रहित पद पाठद्यावा। नः। पृथिवी इति। इमम्। सिध्रम्। अद्य। दिविऽस्पृशम्। यज्ञम्। देवेषु। यच्छताम्॥
ऋग्वेद - मण्डल » 2; सूक्त » 41; मन्त्र » 20
अष्टक » 2; अध्याय » 8; वर्ग » 10; मन्त्र » 5
अष्टक » 2; अध्याय » 8; वर्ग » 10; मन्त्र » 5
विषय - और विद्वानों के कर्त्तव्य।
भावार्थ -
( द्यावापृथिवी ) सूर्य के समान दोनों ही तेजस्वी, एक दूसरे की कामना करने वाले, और पृथिवी के समान विशाल और सर्वाश्रय होकर ( दिवि-स्पृशम् ) उत्तम ज्ञान और शुभ कामना में एक दूसरे का स्पर्श या प्राप्ति या दान प्रतिदान कराने वाले ( इमं ) इस ( सिध्रम् ) नाना सुखों के साधक ( यज्ञं ) उत्तम गृहस्थ, सत्संग, उपासना आदि उत्तम कर्म को ( देवेषु ) विद्वान् पुरुषों के बीच में ( यच्छताम् ) स्थापित करो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषिः ॥ १, २ वायुः । ३ इन्द्रवायू । ४–६ मित्रावरुणौ । ७–९ अश्विनौ । १०–१२ इन्द्रः । १३–१५ विश्वेदेवाः । १६–१८ सरस्वती । १६–२० द्यावापृथिव्यौ हविर्भाने वा देवता ॥ छन्दः-१, ३, ४, ६, १०, ११, १३ ,१५ ,१९ ,२० ,२१ गायत्री । २,५ ,९ , १२, १४ निचृत् गायत्री । ७ त्रिपाद् गायत्री । ८ विराड् गायत्री । १६ अनुष्टुप् । १७ उष्णिक् । १८ बृहती ॥ एकविंशत्यृचं सूक्तम् ॥
इस भाष्य को एडिट करें