ऋग्वेद - मण्डल 2/ सूक्त 41/ मन्त्र 19
ऋषिः - गृत्समदः शौनकः
देवता - द्यावापृथिव्यौ हविर्धाने वा
छन्दः - गायत्री
स्वरः - षड्जः
प्रेतां॑ य॒ज्ञस्य॑ शं॒भुवा॑ यु॒वामिदा वृ॑णीमहे। अ॒ग्निं च॑ हव्य॒वाह॑नम्॥
स्वर सहित पद पाठप्र । इ॒ता॒म् । य॒ज्ञस्य॑ । श॒म्ऽभुवा॑ । यु॒वाम् । इत् । आ । वृ॒णी॒म॒हे॒ । अ॒ग्निम् । च॒ । ह॒व्य॒ऽवाह॑नम् ॥
स्वर रहित मन्त्र
प्रेतां यज्ञस्य शंभुवा युवामिदा वृणीमहे। अग्निं च हव्यवाहनम्॥
स्वर रहित पद पाठप्र। इताम्। यज्ञस्य। शम्ऽभुवा। युवाम्। इत्। आ। वृणीमहे। अग्निम्। च। हव्यऽवाहनम्॥
ऋग्वेद - मण्डल » 2; सूक्त » 41; मन्त्र » 19
अष्टक » 2; अध्याय » 8; वर्ग » 10; मन्त्र » 4
अष्टक » 2; अध्याय » 8; वर्ग » 10; मन्त्र » 4
विषय - और विद्वानों के कर्त्तव्य।
भावार्थ -
हे सूर्य और भूमि के समान प्रकाशक, सेचक और उत्पादक ( युवाम् ) आप दोनों ( यज्ञस्य ) यज्ञ, परस्पर सत्संग, दान, उपासना आदि उत्तम कर्म और गृहस्थादि यज्ञ के कार्य के लिये ( प्र इताम् ) आगे बढ़ो । ( युवाम् इत् ) आप दोनों को ही हम इस निमित्त ( आ वृणीमहे ) अच्छी प्रकार वरण करते हैं। और इसी कार्य के लिये ( अग्निं ) अग्रणी नायक और ( हव्य-वाहनम् आवृणीमहे ) ग्राह्य ज्ञान, और उत्तम अन्न आदि पदार्थ को धारण करने वाले विद्वान् पुरुष को हम वरण किया करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषिः ॥ १, २ वायुः । ३ इन्द्रवायू । ४–६ मित्रावरुणौ । ७–९ अश्विनौ । १०–१२ इन्द्रः । १३–१५ विश्वेदेवाः । १६–१८ सरस्वती । १६–२० द्यावापृथिव्यौ हविर्भाने वा देवता ॥ छन्दः-१, ३, ४, ६, १०, ११, १३ ,१५ ,१९ ,२० ,२१ गायत्री । २,५ ,९ , १२, १४ निचृत् गायत्री । ७ त्रिपाद् गायत्री । ८ विराड् गायत्री । १६ अनुष्टुप् । १७ उष्णिक् । १८ बृहती ॥ एकविंशत्यृचं सूक्तम् ॥
इस भाष्य को एडिट करें