Loading...
ऋग्वेद मण्डल - 3 के सूक्त 29 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 29/ मन्त्र 13
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - अग्निः छन्दः - स्वराट्पङ्क्ति स्वरः - पञ्चमः

    अजी॑जनन्न॒मृतं॒ मर्त्या॑सोऽस्रे॒माणं॑ त॒रणिं॑ वी॒ळुज॑म्भम्। दश॒ स्वसा॑रो अ॒ग्रुवः॑ समी॒चीः पुमां॑सं जा॒तम॒भि सं र॑भन्ते॥

    स्वर सहित पद पाठ

    अजी॑जनन् । अ॒मृत॑म् । मर्त्या॑सः । अ॒स्रे॒माण॑म् । त॒रणि॑म् । वी॒ळुऽज॑म्भम् । दश॑ । स्वसा॑रः । अ॒ग्रुवः॑ । स॒मी॒चीः । पुमां॑सम् । जा॒तम् । अ॒भि । सम् । र॒भ॒न्ते॒ ॥


    स्वर रहित मन्त्र

    अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम्। दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते॥

    स्वर रहित पद पाठ

    अजीजनन्। अमृतम्। मर्त्यासः। अस्रेमाणम्। तरणिम्। वीळुऽजम्भम्। दश। स्वसारः। अग्रुवः। समीचीः। पुमांसम्। जातम्। अभि। सम्। रभन्ते॥

    ऋग्वेद - मण्डल » 3; सूक्त » 29; मन्त्र » 13
    अष्टक » 3; अध्याय » 1; वर्ग » 34; मन्त्र » 3

    भावार्थ -
    (मर्त्यासः) मनुष्य नायक को (अस्त्रेमाणम्) शत्रुओं द्वारा शोषण किये जाने योग्य (तरणिं) संकटों से पार उतारने में समर्थ (वीडुजभ्मम्) बलवान् हिंसाकारी सैन्य बलों से युक्त,(अजीजनन्) बनावें। और (दस) दसों दिशाओं की प्रजाएं सेनाओं वा (स्वसारः) स्व-अर्थात् धन का लक्ष्य करके आने वाली, स्वयं उसके शरण आने वाली (अग्रुवः) आगे आकर (समीचीः) एक साथ उसका आदर करती हुई (जातम् पुमांसं) उत्पन्न हुए पुत्र को बहिनों के समान प्रेम से उस (जातं पुमांसम्) प्रसिद्ध वा प्रकट हुए वीर पुरुष को (अभि सं रभन्ते) सब ओर से प्राप्त करें और प्रसन्न हों।

    ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः॥ १–४, ६–१६ अग्नि। ५ ऋत्विजोग्निर्वा देवता॥ छन्दः—१ निचृदनुष्टुप्। ४ विराडनुष्टुप्। १०, १२ भुरिगनुष्टुप्। २ भुरिक् पङ्क्तिः। १३ स्वराट् पङ्क्तिः। ३, ५, ६ त्रिष्टुप्। ७, ९, १६ निचृत् त्रिष्टुप्। ११, १४, १५ जगती ॥ षडदशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top