Loading...
ऋग्वेद मण्डल - 3 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 43/ मन्त्र 2
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम्। इ॒मा हि त्वा॑ म॒तयः॒ स्तोम॑तष्टा॒ इन्द्र॒ हव॑न्ते स॒ख्यं जु॑षा॒णाः॥

    स्वर सहित पद पाठ

    आ । या॒हि॒ । पू॒र्वीः । अति॑ । च॒र्ष॒णीः । आ । अ॒र्यः । आ॒ऽशिषः॑ । उप॑ । नः॒ । हरि॑ऽभ्याम् । इ॒माः । हि । त्वा॒ । म॒तयः॑ । स्तोम॑ऽतष्टाः । इन्द्र॑ । हव॑न्ते । स॒ख्यम् । जु॒षा॒णाः ॥


    स्वर रहित मन्त्र

    आ याहि पूर्वीरति चर्षणीराँ अर्य आशिष उप नो हरिभ्याम्। इमा हि त्वा मतयः स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः॥

    स्वर रहित पद पाठ

    आ। याहि। पूर्वीः। अति। चर्षणीः। आ। अर्यः। आऽशिषः। उप। नः। हरिऽभ्याम्। इमाः। हि। त्वा। मतयः। स्तोमऽतष्टाः। इन्द्र। हवन्ते। सख्यम्। जुषाणाः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 43; मन्त्र » 2
    अष्टक » 3; अध्याय » 3; वर्ग » 7; मन्त्र » 2

    भावार्थ -
    हे (इन्द्र) ऐश्वर्यप्रद विद्वन् ! तू (पूर्वी) अपने से पूर्व और समृद्धियों से पूर्ण (चर्षणीः) प्रजाजनों को (अति आयाहि) अतिक्रमण करके, शक्ति आदि में सबसे बढ़कर प्राप्त कर, उनको अपने अधीन कर। तू (अर्यः) स्वामी होकर (हरिभ्याम्) सब प्रजाके दुःखों को हरने वाले विद्वान् और बलवान् पुरुषों द्वारा (नः) हमारे (आशिषः) उत्तम आशा सूचक वचनों, आशीर्वादों वा इच्छाओं को (उप आयाहि) प्राप्त कर। (सख्यम्) तेरी मित्रता को (जुषाणाः) प्रेम से सेवन करते हुए (स्तोमतष्टाः) उत्तम स्तुति-वचनों से परिष्कृत (इमा हि) ये (मतयः) मननशील विदुषी प्रजाएं और उनकी सभाएं (त्वा हवन्ते) तुझे पुकारें, आदरपूर्वक आमन्त्रित करें। अध्यात्म में—(चर्षणीः) ज्ञानेन्द्रिय गण। (मतयः) प्रजाएं और स्तुतियें।

    ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः॥ इन्द्रो देवता॥ छन्द:– १, ३ विराट् पङ्क्ति। २, ४, ६ निचृत्त्रिष्टुप्। ५ भुरिक् त्रिष्टुप्। ७, ८ त्रिष्टुप्॥ अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top