Loading...
ऋग्वेद मण्डल - 3 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 43/ मन्त्र 1
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - इन्द्र: छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    आ या॑ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेय॑म्। प्रि॒या सखा॑या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह॑व्य॒वाहो॑ हवन्ते॥

    स्वर सहित पद पाठ

    आ । या॒हि॒ । अ॒र्वाङ् । उप॑ । व॒न्धु॒रे॒ऽस्थाः । तव॑ । इत् । अनु॑ । प्र॒ऽदिवः॑ । सो॒म॒ऽपेय॑म् । प्रि॒या । सखा॑या । वि । मु॒च॒ । उप॑ । ब॒र्हिः । त्वाम् । इ॒मे । ह॒व्य॒ऽवाहः॑ । ह॒व॒न्ते॒ ॥


    स्वर रहित मन्त्र

    आ याह्यर्वाङुप वन्धुरेष्ठास्तवेदनु प्रदिवः सोमपेयम्। प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते॥

    स्वर रहित पद पाठ

    आ। याहि। अर्वाङ्। उप। वन्धुरेऽस्थाः। तव। इत्। अनु। प्रऽदिवः। सोमऽपेयम्। प्रिया। सखाया। वि। मुच। उप। बर्हिः। त्वाम्। इमे। हव्यऽवाहः। हवन्ते॥

    ऋग्वेद - मण्डल » 3; सूक्त » 43; मन्त्र » 1
    अष्टक » 3; अध्याय » 3; वर्ग » 7; मन्त्र » 1

    भावार्थ -
    हे राजन् ! तू (बन्धुरेष्ठाः) बन्धनयुक्त प्रेम सम्बन्ध या प्रबन्ध में स्थित रह कर (प्रदिवः अनु) अपने से प्रकृष्ट, उत्तम ज्ञान वाले पुरुष के अधीन रहकर (तव इत्) तू अपने ही (सोमपेयम्) ऐश्वर्य भोग को (उप आयाहि) प्राप्त हो। और (प्रिया सखाया) ब्राह्मण और क्षत्रिय वर्ग दो प्रिय मित्रों को (बर्हिः) सामान्य प्रजा के समीप (उप विमुच) विविध कार्यों में नियुक्त कर। (इमे) ये (हव्यवाहः) अन्नादि पदार्थों को धारण करने वाले प्रजाजन (त्वाम्) तुझको (उप हवन्ते) पुकारते हैं।

    ऋषि | देवता | छन्द | स्वर - विश्वामित्र ऋषिः॥ इन्द्रो देवता॥ छन्द:– १, ३ विराट् पङ्क्ति। २, ४, ६ निचृत्त्रिष्टुप्। ५ भुरिक् त्रिष्टुप्। ७, ८ त्रिष्टुप्॥ अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top