ऋग्वेद - मण्डल 3/ सूक्त 54/ मन्त्र 1
ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा
देवता - विश्वेदेवा:
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
इ॒मं म॒हे वि॑द॒थ्या॑य शू॒षं शश्व॒त्कृत्व॒ ईड्या॑य॒ प्र ज॑भ्रुः। शृ॒णोतु॑ नो॒ दम्ये॑भि॒रनी॑कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः॥
स्वर सहित पद पाठइ॒मम् । म॒हे । वि॒द॒थ्या॑य । शू॒षम् । शश्व॑त् । कृत्वः॑ । ईड्या॑य । प्र । ज॒भ्रुः॒ । शृ॒णोतु॑ । नः॒ । दम्ये॑भिः । अनी॑कैः । शृ॒णोतु॑ । अ॒ग्निः । दि॒व्यैः । अज॑स्रः ॥
स्वर रहित मन्त्र
इमं महे विदथ्याय शूषं शश्वत्कृत्व ईड्याय प्र जभ्रुः। शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्रः॥
स्वर रहित पद पाठइमम्। महे। विदथ्याय। शूषम्। शश्वत्। कृत्वः। ईड्याय। प्र। जभ्रुः। शृणोतु। नः। दम्येभिः। अनीकैः। शृणोतु। अग्निः। दिव्यैः। अजस्रः॥
ऋग्वेद - मण्डल » 3; सूक्त » 54; मन्त्र » 1
अष्टक » 3; अध्याय » 3; वर्ग » 24; मन्त्र » 1
अष्टक » 3; अध्याय » 3; वर्ग » 24; मन्त्र » 1
विषय - प्रधान नायक के कर्त्तव्य।
भावार्थ -
विद्वान् लोग (महे) बड़े आदरणीय (विदथ्याय) ज्ञान और संग्रामकार्य में कुशल (ईड्याय) परम पूजनीय वीर और ज्ञानी पुरुष के (शश्वत्) निरन्तर, सदा से सनातन (इमं शुषं) इस बल का सम्पादन (प्रजभ्रुः) किया करें। वह (अग्निः) अग्रणी नायक (कृत्वः) कर्त्ता होकर (दम्येभिः अनीकैः) दमन करने योग्य सेनाओं युक्त हो, (नः) हमें (शृणोतु) सुने, हमारी प्रार्थनाएं सुने और (अग्निः) विद्वान् ज्ञानो पुरुष (दिव्यैः) दिव्य तेजों और सैन्यों से (अजस्रः) कभी मारा न जाकर अहिंस्र, अविनाशी होकर (नः शृणोतु) हमारी सुना करे।
टिप्पणी -
‘शश्वत् कृत्वः’ इत्येकं पदम् इति तैत्तिरीय ब्राह्मणम् (१। २८) तथाच सायणः। शश्वत्। कृत्वः। इति पदपाठः।
ऋषि | देवता | छन्द | स्वर - प्रजापतिर्वैश्वामित्रो वाच्यो वा ऋषिः॥ विश्वे देवा देवताः॥ छन्दः– १ निचृत्पंक्तिः। भुरिक् पंक्तिः। १२ स्वराट् पंक्तिः । २, ३, ६, ८, १०, ११, १३, १४ त्रिष्टुप्। ४, ७, १५, १६, १८, २०, २१ निचृत्त्रिष्टुप् । ५ स्वराट् त्रिष्टुप्। १७ भुरिक् त्रिष्टुप्। १९, २२ विराट्त्रिष्टुप्॥
इस भाष्य को एडिट करें