Loading...
ऋग्वेद मण्डल - 3 के सूक्त 55 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 55/ मन्त्र 21
    ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा देवता - विश्वेदेवा, इन्द्रः पर्जन्यात्मा त्वष्टा वाग्निश्च छन्दः - त्रिष्टुप् स्वरः - धैवतः

    इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा॑या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा॑। पु॒रः॒ सदः॑ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥

    स्वर सहित पद पाठ

    इ॒माम् । च॒ । नः॒ । पृ॒थि॒वीम् । वि॒श्वऽधा॑याः । उप॑ । क्षे॒ति॒ । हि॒तऽमि॑त्रः । न । राजा॑ । पु॒रः॒ऽसदः॑ । श॒र्म॒ऽसदः॑ । न । वी॒राः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥


    स्वर रहित मन्त्र

    इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा। पुरः सदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम्॥

    स्वर रहित पद पाठ

    इमाम्। च। नः। पृथिवीम्। विश्वऽधायाः। उप। क्षेति। हितऽमित्रः। न। राजा। पुरःऽसदः। शर्मऽसदः। न। वीराः। महत्। देवानाम्। असुरऽत्वम्। एकम्॥

    ऋग्वेद - मण्डल » 3; सूक्त » 55; मन्त्र » 21
    अष्टक » 3; अध्याय » 3; वर्ग » 31; मन्त्र » 6

    भावार्थ -
    जो परमेश्वर (विश्वधायाः) विश्व को धारण करने वाला (नः) हमारी (इमां च) इस (पृथिवीं) पृथिवी और उस महान् आकाश को भी (हितमित्रः) हितैषी मित्रों वाले (राजा न) राजा के समान (हितमित्रः) जीवों को मरने से बचाने वाले वायु, सूर्य, मेघादि को धारण करने वाला सर्व तेजस्वी होकर (उपक्षेति) सर्वत्र स्वयं व्यापता और सर्वत्र सब जीवों को बसाता है। उसके अधीन (पुरः-सदः) आगे जाने वाले और (शर्मसदः) गृहों में रहने वाले (वीराः न) राजा के वीर पुरुषों के समान ही (वीराः) विविध गतियों में जाने वाले जीव गण (पुरः सदः) सबके आगे चलने वाले और (शर्मसदः) देह रूप गृहों में रहने वाले हैं । वह प्रभु (देवानाम् महत् एकम् असुरत्वम्) सब सूर्यादि लोकों का एक अद्वितीय सञ्चालक बल है।

    ऋषि | देवता | छन्द | स्वर - प्रजापतिर्वैश्वामित्रो वाच्यो वा ऋषिः। विश्वेदेवा देवताः। उषाः। २—१० अग्निः। ११ अहोरात्रौ। १२–१४ रोदसी। १५ रोदसी द्युनिशौ वा॥ १६ दिशः। १७–२२ इन्द्रः पर्जन्यात्मा, त्वष्टा वाग्निश्च देवताः॥ छन्दः- १, २, ६, ७, ९-१२, १९, २२ निचृत्त्रिष्टुप्। ४, ८, १३, १६, २१ त्रिष्टुप्। १४, १५, १८ विराट् त्रिष्टुप्। १७ भुरिक् त्रिष्टुप्। ३ भुरिक् पंक्तिः। ५, २० स्वराट् पंक्तिः॥

    इस भाष्य को एडिट करें
    Top