ऋग्वेद - मण्डल 3/ सूक्त 55/ मन्त्र 22
ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा
देवता - विश्वेदेवा, इन्द्रः पर्जन्यात्मा त्वष्टा वाग्निश्च
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो॑ र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति। सखा॑यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥
स्वर सहित पद पाठनिः॒ऽसिध्व॑रीः । ते॒ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । ते॒ । इ॒न्द्र॒ । पृ॒थि॒वी । बि॒भ॒र्ति॒ । सखा॑यः । ते॒ । वा॒म॒ऽभाजः॑ । स्या॒म॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥
स्वर रहित मन्त्र
निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति। सखायस्ते वामभाजः स्याम महद्देवानामसुरत्वमेकम्॥
स्वर रहित पद पाठनिःऽसिध्वरीः। ते। ओषधीः। उत। आपः। रयिम्। ते। इन्द्र। पृथिवी। बिभर्ति। सखायः। ते। वामऽभाजः। स्याम। महत्। देवानाम्। असुरऽत्वम्। एकम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 55; मन्त्र » 22
अष्टक » 3; अध्याय » 3; वर्ग » 31; मन्त्र » 7
अष्टक » 3; अध्याय » 3; वर्ग » 31; मन्त्र » 7
विषय - उनके नाना अद्भुत कार्य।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! परमेश्वर ! (पृथिवी) यह पृथिवी (निः षिध्वरी) रोगों को दूर करने और सुख मङ्गल करने वाली (ओषधीः) ओषधियों को (विभर्त्ति) पालती पोपती है। (उत) और (आपः) जलधाराएं भी (ते) तेरे (रयिम्) ऐश्वर्य को धारण करती हैं। (देवानाम्) देव, पृथिवी आदि के बीच तेरा यह (एकम् महत् ऐश्वर्यम्) एक बड़ा भारी ऐश्वर्य है। हम (ते सखायः) तेरे मित्र तेरे (वामभाजः) उत्तम कर्म और ऐश्वर्यादि गुणों को धारण करने वाले (स्याम) हों। (२) राजा के पक्ष में—पृथिवी और आप्तजन राजा के ऐश्वर्यों और शत्रुतापदायक सेनाओं को धारण करें। इत्येकत्रिंशो वर्गः। इति तृतीयोऽध्यायः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रजापतिर्वैश्वामित्रो वाच्यो वा ऋषिः। विश्वेदेवा देवताः। उषाः। २—१० अग्निः। ११ अहोरात्रौ। १२–१४ रोदसी। १५ रोदसी द्युनिशौ वा॥ १६ दिशः। १७–२२ इन्द्रः पर्जन्यात्मा, त्वष्टा वाग्निश्च देवताः॥ छन्दः- १, २, ६, ७, ९-१२, १९, २२ निचृत्त्रिष्टुप्। ४, ८, १३, १६, २१ त्रिष्टुप्। १४, १५, १८ विराट् त्रिष्टुप्। १७ भुरिक् त्रिष्टुप्। ३ भुरिक् पंक्तिः। ५, २० स्वराट् पंक्तिः॥
इस भाष्य को एडिट करें