ऋग्वेद - मण्डल 3/ सूक्त 56/ मन्त्र 6
ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा
देवता - विश्वेदेवा:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
त्रिरा दि॒वः स॑वित॒र्वार्या॑णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्नः॑। त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू॑नि॒ भग॑ त्रातर्धिषणे सा॒तये॑ धाः॥
स्वर सहित पद पाठत्रिः । आ । दि॒वः । स॒वि॒तः॒ । वार्या॑णि । दि॒वेऽदि॑वे । आ । सु॒व॒ । त्रिः । नः॒ । अह्नः॑ । त्रि॒ऽधातु॑ । रा॒यः । आ । सु॒व॒ । वसू॑नि भग॑ । त्रा॒तः॒ । धि॒ष॒णे॒ । सा॒तये॑ । धाः॒ ॥
स्वर रहित मन्त्र
त्रिरा दिवः सवितर्वार्याणि दिवेदिव आ सुव त्रिर्नो अह्नः। त्रिधातु राय आ सुवा वसूनि भग त्रातर्धिषणे सातये धाः॥
स्वर रहित पद पाठत्रिः। आ। दिवः। सवितः। वार्याणि। दिवेऽदिवे। आ। सुव। त्रिः। नः। अह्नः। त्रिऽधातु। रायः। आ। सुव। वसूनि भग। त्रातः। धिषणे। सातये। धाः॥
ऋग्वेद - मण्डल » 3; सूक्त » 56; मन्त्र » 6
अष्टक » 3; अध्याय » 4; वर्ग » 1; मन्त्र » 6
अष्टक » 3; अध्याय » 4; वर्ग » 1; मन्त्र » 6
विषय - सूर्य, आत्मा, परमेश्वर का वर्णन।
भावार्थ -
हे (सवितः) सबके उत्पादक प्रेरक परमेश्वर ! हे राजन् ! तू (दिवेदिवे) दिनों दिन (नः) हमें सूर्य के समान (दिवः) आकाश से वृष्टिजलों के समान (दिवः) हमारे उत्तम व्यवहार में से (वार्याणि) उत्तम, वरण करने योग्य गुणों और ऐश्वर्यो को (अह्नः त्रिः) दिन में तीन २ बार (आसुव) प्राप्त कराओ। हे (भग) ऐश्वर्यवन्! आप (रायः) ऐश्वर्य का (त्रिधातु) तीनों सुवर्ण, रजत, लोह से बने धन को (आसुव) प्रदान करें। हे (त्रातः) रक्षक ! हे (धिषणे) बुद्धिमति राजसभे ! तू (नः) हमें (वसूनि) नाना ऐश्वर्य (सातये) प्राप्त करने के लिये (धाः) धारण कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रजापतिर्वैश्वामित्रो वाच्यो वा ऋषयः॥ विश्वेदेवा देवताः॥ छन्द:- १, ६, ८ निचृत् त्रिष्टुप्। ३, ४ विराट्त्रिष्टुप्। ५, ७ त्रिष्टुप्। २ भुरिक् पंक्तिः॥ अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें