Loading...
ऋग्वेद मण्डल - 3 के सूक्त 56 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 56/ मन्त्र 7
    ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    त्रिरा दि॒वः स॑वि॒ता सो॑षवीति॒ राजा॑ना मि॒त्रावरु॑णा सुपा॒णी। आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं॑ भिक्षन्त सवि॒तुः स॒वाय॑॥

    स्वर सहित पद पाठ

    त्रिः । आ । दि॒वः । स॒वि॒ता । सो॒ष॒वी॒ति॒ । राजा॑ना । मि॒त्रावरु॑णा । सु॒पा॒णी इति॑ सु॒ऽपा॒णी । आपः॑ । चि॒त् । अ॒स्य॒ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । रत्न॑म् । भि॒क्ष॒न्त॒ । स॒वि॒तुः । स॒वाय॑ ॥


    स्वर रहित मन्त्र

    त्रिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी। आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय॥

    स्वर रहित पद पाठ

    त्रिः। आ। दिवः। सविता। सोषवीति। राजाना। मित्रावरुणा। सुपाणी इति सुऽपाणी। आपः। चित्। अस्य। रोदसी इति। चित्। उर्वी इति। रत्नम्। भिक्षन्त। सवितुः। सवाय॥

    ऋग्वेद - मण्डल » 3; सूक्त » 56; मन्त्र » 7
    अष्टक » 3; अध्याय » 4; वर्ग » 1; मन्त्र » 7

    भावार्थ -
    (सविता) सर्वोत्पादक परमेश्वर और राजा (दिवः) ज्ञान-प्रकाश से (राजाना) प्रकाशमान, (मित्रावरुणा) स्नेही और परस्पर वरण करने वाले (सुपाणी) उत्तम हाथ, व्यवहार और वाणी वाले स्त्री पुरुषों को (त्रिः) तीन २ बार (सोषवीति) प्रेरित किया करें। (अस्य) उससे (अस्य चित्) आप्तजन (रोदसी चित्) आकाश और पृथिवी के समान स्त्री पुरुष और (उर्वी) भूमिनिवासनी प्रजा भी (सवितुः) प्रेरक मुख्य राजाके (सवाय) अभिषेक या ऐश्वर्यवृद्धि के लिये (रत्नं) रमण योग्य उत्तम ऐश्वर्य की (भिक्षन्त) याचना करते हैं।

    ऋषि | देवता | छन्द | स्वर - प्रजापतिर्वैश्वामित्रो वाच्यो वा ऋषयः॥ विश्वेदेवा देवताः॥ छन्द:- १, ६, ८ निचृत् त्रिष्टुप्। ३, ४ विराट्त्रिष्टुप्। ५, ७ त्रिष्टुप्। २ भुरिक् पंक्तिः॥ अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top